________________
षष्ठाध्यायस्य चतुर्थः पादः
५७६
यहां 'तनु विस्तारे' (त०3०) धातु से 'लुङ्' (३ ।२ ।११०) से भूतकाल में 'लुङ्’ प्रत्यय, 'च्लि लुङि' (३1१/४३) से 'चिल' प्रत्यय और 'च्ले: सिच्' (३ 1१1४.४) से 'च्लि' के स्थान में 'सिच्' आदेश होता है। 'तनादिभ्यस्तथासो: ' (२/४ /७९ ) से 'सिच्' का लुक् हो जाता है। इस सूत्र से 'तन्' अंग के अनुनासिक नकार का झलादि ङित् 'त' प्रत्यय परे होने पर लोप होता है। 'सार्वधातुकमपित्' (१1२1४ ) से सार्वधातुक 'त' प्रत्यय ङिद्वत् है । 'थास्' प्रत्यय में - अतथा: ।
अनुनासिकलोप-विकल्पः
(२) वा ल्यपि । ३८ | प०वि०-वा अव्ययपदम्, ल्यपि ७।१ ।
अनु०-अङ्गस्य, अनुदात्तोपदेशवनतितनोत्यादीनाम्, अनुनासिकलोप इति चानुवर्तते।
अन्वयः - अनुदात्तोपदेशवनतितनोत्यादीनाम् अङ्गानां वाऽनुनासिकलोपो
ल्यपि ।
अर्थ:-अनुदात्तोपदेशानाम्, वनते:, तनोत्यादीनां चाङ्गानां अनुनासिकस्य विकल्पेन लोपो भवति, ल्यपि प्रत्यये परतः ।
व्यवस्थितविभाषा चेयम् । मकारान्तानां विकल्पो भवति, अन्यत्र तु नित्यमेव लोपो जायते ।
उदा०- (अनुदात्तोपदेश:) यम् - प्रयत्य, प्रयम्य । रम्-प्ररत्य, प्ररम्य । नम्- प्रणत्य, प्रणम्य । गम्-आगत्य, आगम्य । हन्-आहत्य । मन्-प्रमत्य । ( वनतिः) प्रवत्य । ( तनोत्यादिः ) तन्- प्रतत्य । क्षण् - प्रक्षत्य । इत्यादिकम् । आर्यभाषा: अर्थ- (अनुदात्तोपदेश०) उपदेश अवस्था में अनुदात्त, वनति और तनोति आदि (अङ्गस्य) अंगों के (अनुनासिकलोपः) अनुनासिक का लोप (वा) विकल्प से होता है ( ल्यपि) ल्यप् प्रत्यय परे होने पर ।
यह व्यवस्थित-विभाषा है, अतः मकारान्त अंगों का विकल्प से और अन्यत्र अनुनासिक का नित्य लोप होता है।
उदा०- (अनुदात्तोपदेश) यम् - प्रयत्य, प्रयम्य । नियम में करके। रम्-प्ररत्य, प्ररम्य । रमण करके । नम्- प्रणत्य, प्रणम्य । प्रणाम करके । गम्- आगत्य, आगम्य । आकर । हन्- आहत्य | धक्का देकर। मन्-प्रमत्य । खूब समझकर । (वनति ) प्रवत्य ।