SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् ५८० खूब मांगकर । ( तनोति ) तन्- प्रतत्य । खूब फैलाकर । क्षण् प्रक्षत्य । खूब हिंसा करके । इत्यादि । सिद्धि - (१) प्रयत्य । प्र+यम्+क्त्वा । प्र+यम्+ल्यप् । प्र+य०+य । प्र+य तुक्+य । प्र+यत्+य । प्रयत्न+सु । प्रयत्य । यहां प्र-उपसर्गपूर्वक 'यम उपरमें' (भ्वा०प०) धातु से 'समानकर्तृकयोः पूर्वकाले' (३।४।२१) से 'क्त्वा' प्रत्यय और 'समासेऽनञ्पूर्वे क्त्वो ल्यप्' (७।१।३७) 'क्त्वा' को 'ल्यप्' आदेश होता है। इस सूत्र से अनुदात्तोपदेश 'यम्' अंग के अनुनासिक का 'ल्यप्' प्रत्यय परे होने पर लोप होता है। 'हस्वस्य पिति कृति तुक्' (६ 1१1७०) से 'तुक्' आगम होता है। विकल्प पक्ष में अनुनासिक का लोप नहीं है-प्रयम्य । (२) प्ररत्य, प्ररम्य । रमु क्रीडायाम्' (भ्वा०आ० ) । (३) प्रणत्य, प्रणम्य । 'णम प्रहृत्वे शब्दे च' (भ्वा०आ०) । (४) आगत्य, आगम्य । 'गम्लृ गतौ' (भ्वा०आ० ) । (५) आहत्य | हन हिंसागत्यो:' ( अदा०प० ) । (६) प्रमत्य । 'मनु अवबोधने (त०आ० ) । (७) प्रवत्य । 'वनु याचने' (त०आ० ) । (८) प्रतत्य | 'तनु विस्तारें (त०3० ) । (९) प्रक्षत्य | 'क्षणु हिंसायाम् ' ( त०3० ) । अनुनासिकलोप-प्रतिषेधः (३) न क्तिचि दीर्घश्च | ३६ | प०वि०-न अव्ययपदम्, क्तिचि ७ । १ दीर्घः १।१ च अव्ययपदम् । अनु०-अङ्गस्य, अनुदात्तोपदेशवनतितनोत्यादीनाम्, अनुनासिकलोप इति चानुवर्तते । अन्वयः-अनुदात्तोपदेशवनतितनोत्यादीनाम् अङ्गानाम् अनुनासिकलोपो दीर्घश्च न क्तिचि । अर्थ:- अनुदात्तोपदेशानां वनते:, तनोत्यादीनां चाङ्गानाम् अनुनासिकस्य लोपो दीर्घश्च न भवति, क्तिचि प्रत्यये परतः । उदा०- (अनुदात्तापदेशः ) यम् - यन्तिः । ( वनतिः ) वन्ति: । ( तनोत्यादिः ) तन् - तन्तिः ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy