________________
षष्ठाध्यायस्य चतुर्थः पादः
५७७ (३।४।७८) से 'शप्' विकरण-प्रत्यय और अदिप्रभृतिभ्यः शप:' (३।४।७२) से 'शप' का लुक होता है। सेटपिच्च' (३।४।८७) से 'सिप' के स्थान में 'हि' आदेश होता है। इस सूत्र से हन्' अंग को 'हि' प्रत्यय परे होने पर ज-आदेश होता है।
असिद्धवदत्राभात (३।४।२२) से ज-आदेश को असिद्ध मानकर 'अतो हे:' (६।४।१०५) से 'हि' का लुक नहीं होता है।
अनुनासिकलोपप्रकरणम् अनुनासिक-लोपः(१) अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो
झलि क्ङिति।३७। __प०वि०-अनुदात्तोपदेश-वनति-तनोत्यादीनाम् ६।३ अनुनासिकलोप: ११ झलि ७१ क्डिति ७।१।
स०-अनुदात्ताश्च ते उपदेशा इति अनुदात्तोपदेशा: । उपदिश्यमानावस्थायाम् अनुदात्ता इत्यर्थः । तनोतिरादिर्येषां ते तनोत्यादय: । अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च ते-अनुदात्तोपदेशवनतितनोत्यादयः, तेषाम्अनुदात्तोपदेशवनतितनोत्यादीनाम् (कर्मधारयबहुव्रीहिगर्भित इतरेतरयोगद्वन्द्व:) । अनुनासिकस्य लोप इति अनुनासिकलोप: (षष्ठीतत्पुरुषः) । कश्च ङश्च तौ क्डौ, क्डावितौ यस्य स क्ङित्, तस्मिन्-क्ङिति (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहिः)।
अनु०-अङ्गस्य इत्यनुवर्तते। __ अन्वय:-अनुदात्तोपदेशवनतितनोत्यादीनाम् अङ्गानाम् अनुनासिकलोपो झलि क्डिति।
अर्थ:-अनुदात्तोपदेशानाम्, वनतेः, तनोत्यादीनां चाङ्गानाम् अनुनासिकस्य लोपो भवति, झलादौ क्डिति प्रत्यये परत:।
उदा०-(अनुदात्तोपदेशा:) रम्-रत्वा, रत:, रतवान्, रतिः । अनुदात्तोपदेशा अनुनासिकान्ता यमिरमिनमिगमिहनिमन्यतयो वर्तन्ते । (वनति:) वति: । (तनोत्यादय:) तनु-तत:, ततवान् । क्षणु-क्षत:, क्षतवान् । ऋणु-ऋत:, ऋतवान् । तृणु-तृतः, तृतवान्। घृणु-घृतः, घृतवान् । वनु-वत:, वतवान् । मनु-मत:, मतवान्, डिति-अतत, अतथाः ।