________________
षष्ठाध्यायस्य प्रथमः पादः
४१
निपातनम्(२४) अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताः
श्रितमाशीराशीर्ताः।३६। प०वि०-अपस्पृधेथाम् क्रियापदम्, आनृचुः क्रियापदम्, आनृहु: क्रियापदम्, चिच्युषे क्रियापदम्, तित्याज क्रियापदम्, श्राता: १।३ श्रितम् ११ आशी: १।१ आशीर्ता: १।३।।
अनु०-छन्दसि इत्यनुवर्तते। अन्वय:-छन्दसि अपस्पृधेथाम्०आशीर्ताः ।
अर्थ:-छन्दसि विषये अपस्पृधेथाम्, आनृचु:, आनृहु:, चिच्युषे, तित्याज, श्राता:, श्रितम्, आशी:, आशीर्ता इत्येते शब्दा निपात्यन्ते।
__ उदा०-(अपस्पृधेथाम्) इन्द्रश्च विष्णो यदपस्पृधेथाम् (ऋ० ६।६९।८) । (आनृचुः) य उग्रा अर्कमानृचु: (ऋ० १।१९।४) । (आनुहुः) न वसून्यानृहुः (शौ०सं० २।३५ ।१)। (चिच्युषे) चिच्युषे (ऋ० ४।३०।२२)। (तित्याज) तित्याज (ऋ० १० १७१।६)। (श्राता:) श्रातास्त इन्द्र सोमा: (मै०सं० १।९।१)। (श्रितम्) सोमो गौरी अधिश्रित: (ऋ० ९।१२।३) । यदि श्रातो जुहोतन (ऋ० १० १७९ ॥१) । (आशी:) तमाशीरादुहन्ति। (आशीर्त) आशीर्त ऊर्जम् । क्षीरैर्मध्यत आशीर्त: (ऋ० ८।२।९)।
आर्यभाषा: अर्थ-(छन्दसि) वेदविषय में (अपस्पृधेथाम्आशीर्ताः) अपस्पृधेथाम्, आनृचुः, आनृहु:, चिच्युषे, तित्याज, श्राता:, श्रितम्, आशी:, आशीर्ताः शब्द निपातित हैं।
उदा०-संस्कृत-भाग में देख लेवें।
सिद्धि-(१) अपस्पृधेथाम् । स्पर्ध+लङ्। अट्+स्पर्ध+आथाम्। अ+स्पर्ध-स्पर्ध+ शप्+आथाम् । अ+प+स्पर्ध+अ+इय् थाम्। अ+प+स्पृध्+अ+इ०थाम्। अपस्पृधेथाम् ।
(क) यहां 'स्पर्ध सङ्घर्षे (भ्वा०आ०) धातु से लङ्' प्रत्यय, 'तिप्तस्झि०' (३।४।७८) से लकार के स्थान में 'आथाम्' आदेश, कर्तरि शप्' (३।१।६८) से शप् विकरण प्रत्यय है। यहां निपातन से धातु को द्विर्वचन, रेफ को सम्प्रसारण और धातुस्थ अकार का लोप होता है।