SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ५३६ पाणिनीय-अष्टाध्यायी-प्रवचनम् शब्द को प्रथमा से भिन्न भिस्' तृतीया विभक्ति (बहुवचन) परे होने पर दीर्घ होता है। ऐसे ही 'भ्यस्' प्रत्यय परे होने पर - ओषधीभ्यः । दीर्घः (१६) ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् । १३३ । प०वि० - ऋचि ७ । १ तु-नु-घ -मक्षु - तङ् - कुत्र - उरुष्याणाम् ६।३। स०-तुश्च नुश्च घश्च मक्षुश्च तङ् च कुत्रश्च उरुष्यश्च ते तुनुघमक्षुतङ्कुत्रोरुष्याः तेषाम् - तुनुघमक्षुतङ्कुत्रोरुष्याणाम् (इतरेतर योगद्वन्द्वः) । अनु०-संहितायाम्, दीर्घः, अण इति चानुवर्तते । अन्वयः-संहितायाम् ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् अणो दीर्घः । अर्थः-संहितायाम् ऋचि च विषये तुनुघमक्षुतङ्कुत्रोरुष्याणां शब्दानामणो दीर्घो भवति । उदा०- (तु) आ तू न इन्द्र वृत्रहन् (ऋ०४ । ३२ । १) । (नु) नू करणे । (घ) उत वा घा स्यालात् (ऋ० १ । १०९ । २ ) | ( मक्षु) मक्षू गोमन्तमीमहे (ऋ० ८ । ३३ । ३ ) | ( तङ् ) भरता जातवेदसम् (ऋ० १०।१७६।२)। (कु) कू मन: । (त्र) अत्रा गौ: । (उरुष्य) उरुष्या णो अभिशस्ते (ऋ० १।९१।१५) । आर्यभाषाः अर्थ- (संहितायाम् ) संहिता और (ऋचि) ऋग्वेद विषय में (तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ) तु, नु, घ, मक्षु, तङ् कुत्र और उरुष्य शब्दों के (अण:) अण् को (दीर्घ) दीर्घ होता है। उदा०-सब उदाहरण संस्कृतभाग में लिखे हैं। सूत्रोक्त पदों का अर्थ यह है-तु-किन्तु, प्रत्युत, और, अब, इस सम्बन्ध में, भेदसूचक । नु-सन्देह और अनिश्चितता सूचक अव्यय है, यह सम्भावना और अवश्य के अर्थ में भी प्रयुक्त होता है। घ एव- अर्थक तथा अपि- अर्थक निपात है। मक्षु = शीघ्र । क्षिप्र-नाम ( निघण्टु २ । १५) । तङ्-थ- प्रत्यय के स्थान में त- आदेश है। कुत्र = कहां । उरुष्य = पाहि (तू रक्षा कर) 'उरुष रक्षायाम्' (कण्ड्वादि आकृतिगण से) । सिद्धि - तू । तु' शब्द को इस सूत्र से ऋचा विषय में दीर्घ होता है - तू । ऐसे ही- नू' आदि ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy