SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य तृतीयः पादः ५३७ दीर्घः (२०) इक: सुनि।१३४। प०वि०-इक: ६१ सुञि ७।१। अनु०-उत्तरपदे, संहितायाम्, दीर्घ:, ऋचि इति चानुवर्तते। अन्वय:-संहितायाम् ऋचि इक: सुञि दीर्घः । अर्थ:-संहितायाम् ऋचि च विषये इगन्तस्य शब्दस्य सुजि परतो दी? भवति। उदा०-अभी षु ण: सखीनाम् (ऋ० ४।३१।३)। ऊर्ध्व ऊ षु ण ऊतये (ऋ० १।३६।१३)। आर्यभाषा: अर्थ-(संहितायाम्) संहिता और (ऋचि) ऋग्वेद विषय में (इक:) इगन्त शब्द को (सुजि) सु-शब्द परे होने पर (दीर्घ:) दीर्घ होता है। उदा०-अभी षु ण: सखीनाम् (ऋ० ४।३१।३)। ऊर्ध्व ऊ षु ण ऊतये (ऋ० १।३६ १३)। सिद्धि-अभी षु णः । यहां इस सूत्र से इगन्त अभि शब्द को 'सु' शब्द परे होने पर दीर्घ होता है-अभी। 'सु' शब्द को सुञ:' (८।३।१०५) से षत्व और नश्च धातुस्थोरुषुभ्य:' (८।४।२७) से 'न:' को णत्व होता है-ण: । ऐसे ही- 'ऊ षु णः'। दीर्घः (२१) व्यचोऽतस्तिङः ।१३५। प०वि०-द्वयच: ६।१ अत: ६१ तिङ: ६।१। स०-द्वावचौ यस्मिन् स व्यच्, तस्य-व्यच: (बहुव्रीहि:)। अनु०-संहितायाम्, दीर्घः, ऋचि इति चानुवर्तते । अन्वय:-संहितायाम् ऋचि द्वयचस्तिङोऽतो दीर्घः । अर्थ:-संहितायाम् ऋचि च विषये द्यचस्तिङन्तस्य शब्दस्याकारस्य दीर्घो भवति। उदा०-विद्मा हि त्वा गोपतिं शूर गोनाम् (ऋ० १० ॥४७ १) । विद्मा शरस्य पितरम् (शौ०सं० १।२।१)। आर्यभाषा: अर्थ-(संहितायाम्) संहिता और (ऋचि) ऋग्वेद विषय में (यच:) दो अचोंवाले (तिङ:) तिङन्त शब्द के (अत:) अकार को (दीर्घ:) दीर्घ होता है।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy