________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अन्वयः - संहितायां विश्वस्य पूर्वस्याणो मित्रे चोत्तरपदे दीर्घः, ऋषौ । अर्थ:-संहितायां विषये विश्वशब्दस्य पूर्वस्याणो मित्र - शब्दे चोत्तरपदे परतो दीर्घो भवति, ऋषावभिधेये।
उदा० - विश्वामित्रो नाम ऋषिः ।
५३४
आर्यभाषाः अर्थ - ( संहितायाम् ) संहिता विषय में (विश्वस्य) विश्व- शब्द के (पूर्वस्य) पूर्ववर्ती (अण्) अण् को (मित्रे) मित्र शब्द (उत्तरपदे) उत्तरपद होने पर (च) भी (दीर्घ) दीर्घ होता है (ऋषी) यदि वहां ऋषि अर्थ अभिधेय हो।
उदा०
० - विश्वामित्रो नाम ऋषिः । विश्वामित्र नामक ऋषि । एक प्रसिद्ध ब्रह्मर्षि जो गाधिज, गांगेय और कौशिक भी कहलाते हैं। आयुर्वेद - पारदर्शी सुश्रुत के पिता का नाम
(श० कौ० ) ।
दीर्घः
( १७ ) मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ । १३१ | प०वि०- मन्त्रे ७१ सोम - अश्व-इन्द्रिय - विश्वदेव्यस्य ६ ।१ मतौ ७ । १ ।
स०- सोमश्च अश्वश्च इन्द्रियं च विश्वदेव्यं च एतेषां समाहारः सोमाश्वेन्द्रियविश्वदेव्यम्, तस्य सोमाश्वेन्द्रियविश्वदेव्यस्य ( समाहारद्वन्द्वः) । अनु० - संहितायाम्, पूर्वस्य, दीर्घ, अण इति चानुवर्तते । अत्र 'मतुप् ' इति प्रत्ययोत उत्तरपदे इति नानुवर्तते ।
अन्वयः - संहितायां मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य पूर्वस्याणो मतौ
दीर्घः ।
अर्थ:-संहितायां मन्त्रे च विषये सोमाश्वेन्द्रियविश्वदेव्यशब्दानां पूर्वस्याणो मतुप् प्रत्यये परतो दीर्घो भवति ।
उदा०- (सोमः) सोमावती (ऋ० १० । ९७।७) । ( अश्व:) अश्वावती (ऋ०१०।९७।७) । ( इन्द्रियम् ) इन्द्रियावती ( तै०सं० २ । ४ । २ । १) । (विश्वदेव्यम्) विश्वदेव्यावती ( तै०सं० ४ । १ । ६ |१)।
आर्यभाषाः अर्थ - ( संहितायाम् ) संहिता और (मन्त्रे ) मन्त्र विषय में (सोमाश्वेन्द्रियविश्वदेव्यस्य) सोम, अश्व, इन्द्रिय और विश्वदेव्य शब्दों के (पूर्वस्य) पूर्ववर्ती (अण:) अणु को (मतौ) मतुप् प्रत्यय परे होने पर (दीर्घः) दीर्घ होता है.