SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ५२६ षष्ठाध्यायस्य तृतीयः पादः दीर्घ: (१०) इक: काशे।१२३। प०वि०-इक: ६१ काशे ७।१। अनु०-उत्तरपदे, संहितायाम्, दीर्घः, उपसर्गस्य इति चानुवर्तते। अन्वय:-संहितायाम् इक उपसर्गस्य काशे उत्तरपदे दीर्घः । अर्थ:-संहितायां विषये इगन्तस्य उपसर्गस्य काश-शब्दे उत्तरपदे परतो दीर्घो भवति। उदा०-निगत: काश इति नीकाश: । विगत: काश इति वीकाश: । अनुगत: काश इति अनूकाशः । आर्यभाषा: अर्थ-(संहितायाम्) संहिता विषय में (इक:) इगन्त (उपसर्गस्य) उपसर्ग को (काशे) काश-शब्द (उत्तरपदे) उत्तरपद परे होने पर (दीर्घ:) दीर्घ होता है। उदा०-नीकाश: । निम्न दीप्तिवाला। वीकाश: । अतीत दीप्तिवाला। अनूकाशः । अनुकूल दीप्तिवाला (दीपक आदि)। सिद्धि-नीकाश: । यहां नि' और 'काश' शब्दों का कुगतिप्रादयः' (२।२।१८) से प्रादितत्पुरुष समास है। 'काश' शब्द में काशृ दीप्तौं' (भ्वा०आ०) धातु से नन्दिग्रहि०' (३।१।१३४) से पचादि-अच् प्रत्यय हे, घञ्' प्रत्यय नहीं है। ऐसे ही-वीकाश:, अनूकाशः । दीर्घः (११) दस्ति।१२४। प०वि०-द: ६१ ति ७।१।। अनु०-उत्तरपदे, संहितायाम्, दीर्घः, उपसर्गस्य, इक इति चानुवर्तते। अन्वय:-संहितायाम् इक उपसर्गस्य दस्ति उत्तरपदे दीर्घः । अर्थ:-संहितायां विषये इगन्तस्य उपसर्गस्य दा-स्थाने यस्तकारादिरादेशस्तस्मिन् उत्तरपदे परतो दीर्घो भवति । उदा०-नीत्तम्, वीत्तम्, परीत्तम् । आर्यभाषा: अर्थ- (संहितायाम्) संहिता विषय में (इक:) इगन्त (उपसर्गस्य) उपसर्ग के (दा) दा धातु को (ति) जो तकारादि आदेश है उस (उत्तरपदे) उत्तरपद के परे होने पर (दीर्घ:) दीर्घ होता है। उदा०-नीत्तम् । निम्न दान । वीत्तम् । विशेष दान। परीत्तम् । सर्वत: दान।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy