SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ५२३ षष्टाध्यायस्य तृतीयः पादः दीर्घः(४) वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम् ।११७। प०वि०-वन-गिर्योः ७।२ संज्ञायाम् ७१ कोटर-किंशुलकादीनाम् ६।३। स०-वनं च गिरिश्च तौ वनगिरी, तयो:-वनगिर्यो: (इतरेतरयोगद्वन्द्वः) । कोटरश्च किंशुलकश्च तौ कोटरकिंशुलकौ, कोटरकिंशुलको आदी येषां ते कोटरकिंशुलकादयः, तेषाम्-कोटरकिंशुलकादीनाम् (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहि:)। अनु०-उत्तरपदे, पूर्वस्य, दीर्घ:, अणः, संहितायामिति चानुवर्तते । अन्वय:-संहितायां संज्ञायां च कोटरकिंशुलकादीनां पूर्वस्याणो वनगिर्योरुत्तरपदयोर्दीर्घः । अर्थ:-संहितायां संज्ञायां च विषये कोटरादीनां किंशुलकादीनां च शब्दानां पूर्वस्याणो यथासंख्यं वनशब्दे गिरिशब्दे चोत्तरपदे परतो दी? भवति। उदा०-(कोटरादय:) कोटरावणम्, मिश्रकावणम्, सिध्रकावणम्, सारिकावणम्। (किंशुलकादय:) किंशुलकागिरिः, अञ्जनागिरिः । (१) कोटर। मिश्रक । पुरक । सिध्रक । सारिक । इति कोटरादयः ।। (२) किंशुलक। शाल्वक । अञ्जन। भञ्जन। लोहित। कुक्कुट। इति किंशुलकादयः ।। आर्यभाषा: अर्थ-(संहितायाम्) संहिता और (संज्ञायाम्) संज्ञाविषय में (कोटरकिंशुलकादीनाम्) कोटर आदि और किंशुल आदि सम्बन्धी (पूर्वस्य) पूर्ववर्ती (अण:) अण् को (वनगिर्यो:) यथासंख्य वन और गिरि शब्द उत्तरपद होने पर (दीर्घ:) दीर्घ होता है। उदा०- (कोटरादि) कोटरावणम्। कोटरावण नामक जंगल। मिश्रकावणम् । मिश्रकावण नामक जंगल। सिधकावणम् । सिध्रका नामक जंगल । सारिकावणम् । सारिकावण नामक जंगल। (किंशुलकादि) किंशुलकागिरिः। किंशुलकागिरि नामक पहाड़। अञ्जनागिरिः । अञ्जनागिरि नामक पहाड़।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy