SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ षष्टाध्यायस्य तृतीयः पादः ५२१ सिद्धि-दात्राकर्ण: । यहां दात्र और कर्ण शब्दों का 'अनेकमन्यपदार्थे' (२।२।२४) से बहुव्रीहि समास है। इस सूत्र से लक्षणवाची दात्र शब्द के कर्ण-शब्द उत्तरपद होने पर पूर्ववर्ती अण् अकार को दीर्घ होता है। ऐसे ही-द्विगुणाकर्ण: आदि। दीर्घ: (३) नहिवृतिवृषिव्यधिरुचिसहितनिषु क्चौ।११६ । प०वि०-नहि-वृति-वृषि-व्यधि-रुचि-सहि-तनिषु ७।३ क्वौ ७।१। स०-नहिश्च वृतिश्च वृषिश्च व्यधिश्च रुचिश्च सहिश्च तनिश्च ते नहितनयः, तेषु-नहितनिषु (इतरेतरयोगद्वन्द्वः)। अनु०-उत्तरपदे, पूर्वस्य, दीर्घ:, अणः, संहितायामिति चानुवर्तते । अन्वयः-संहितायां पूर्वस्याण: क्वौ नहिवृतिवृषिव्यधिरुचिसहितनिषु उत्तरपदेषु दीर्घः। अर्थ:-संहितायां विषये पूर्वस्याण: क्विप्-प्रत्ययान्तेषु नहिवृतिवृषिव्यधिरुचिसहितनिषु उत्तरपदेषु परतो दीर्घो भवति। उदा०-(नहि:) उपनद्यते इति उपानत्। परिणह्यतीति परीणत् । (वृति:) निवर्तते इति नीवृत्। (वृषि:) प्रवर्षतीति प्रावृट्। (व्यधि:) मर्माणि विध्यतीति मर्मावित् । (रुचि:) निरोचणमिति नीरुक् । (सहि:) ऋतिं सहते इति ऋतीषट्। (तनि:) परितनोतीति परीतत् । आर्यभाषा: अर्थ- (संहितायाम्) संहिता विषय में (पूर्वस्य) पूर्ववर्ती (अण:) अण् को (क्वौ) क्विप्-प्रत्ययान्त (नहितनिषु) नहि, वृति, वृषि, व्यधि, रुचि, सहि, और तनि (उत्तरपदे) उत्तरपद परे होने पर (दीर्घ:) दीर्घ होता है। उदा०-(नहि) उपानत् । जूता। परीणत् । परिबन्धक। (वृति) नीवृत् । आबाद स्थान। (वृषि) प्रावृट् । वर्षा ऋतु। (व्यधि) मर्मावित् । मर्मस्थलों को बींधनेवाला शस्त्र। (रुचि) नीरुक् । मन्द दीप्ति। (सहि) ऋतीषट् । निन्दा को सहन करनेवाला। (तनि) परीतत् । विस्तारक। सिद्धि-(१) उपानत् । यहां उप और नत् शब्दों का कुगतिप्रादयः' (२।२।१८) से प्रादितत्पुरुष समास है। नत्' शब्द में ‘णह बन्धने (दि०प०) धातु से वा०- 'सम्पदादिभ्यः क्विप्' (३।३।९४) से 'क्विप्' प्रत्यय है। नहो धः' (८।२।२४) से नह' धातु के हकार को धकार, झलां जशोऽन्ते' (८।२।३८) से धकार को जश्' हकार और
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy