SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य तृतीयः पादः यथोपदिष्टं साधुत्वम् ५१३ (३२) पृषोदरादीनि यथोपदिष्टम् ।१०६ । प०वि० - पृषोदरादीनि १ । ३ यथोपदिष्टम् १।१। स०-पृषोदर आदिर्येषां तानीमानि - पृषोदरादीनि (बहुव्रीहि: ) । शिष्टैर्यानि यानि उपदिष्टानीति यथोपदिष्टम् । 'यथाऽसादृश्ये (२ 1१1७ ) इति वीप्सार्थेऽव्ययीभावसमासः । अन्वयः-पृषोदरादीनि यथोपदिष्टं साधूनि । अर्थ :- पृषोदरादीनि शब्दरूपाणि यथोपदिष्टम् = शिष्टैर्यथा यथोच्चारितानि तानि तथैव साधूनि भवन्ति । उदाहरणम् (१) पृषद् उदरं यस्य तत् - पृषोदरम् । पृषद् उद्वानं यस्य तत् पृषोद्वानम् । अत्र तकारलोपो भवति । ( २ ) वारिवाहको बलाहकः । अत्र वारिशब्दस्य ब-आदेशः, उत्तरपदादेश्च लत्वं भवति । (३) जीवनस्य मूत इति जीमूत: । अत्र वन-शब्दस्य लोपो भवति । (४) शवानां शयनमिति श्मशानम् । अत्र शवशब्दस्य श्मादेश: शयनशब्दस्य च शानादेशो भवति । ( ५ ) ऊर्ध्वं खमस्येति उलूखलम् । अत्र ऊर्ध्वखशब्दयोर्यथासंख्यम् उलू-खलावादेशौ भवतः । (६) पिशिताश इति पिशाच: । अत्र पिशित - आशशब्दयोर्यथायोगं पिश - आचावादेशौ भवतः । (७) ब्रुवन्तोऽस्यां सीदन्तीति बृसी । अत्र 'षद् विशरणगत्यवसादनेषु' (भ्वा०प० ) इत्यस्माद् धातोरधिकरणे कारके डट् प्रत्यय:, ब्रुवत् - उपपदस्य च स्थाने ब - आदेशो भवति । (८) मह्यां रौतीति मयूरः । अत्र 'रु शब्दे' (अ०प०) इत्यस्माद् धातो: 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' (३ । १ । १३४ ) इत्यच् प्रत्ययः, टेर्लोपः, महीस्थाने च मयू - आदेशो भवति ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy