SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ४६४ पाणिनीय-अष्टाध्यायी-प्रवचनम् स०-ज्योतिश्च जनपदश्च रात्रिश्च नाभिश्च नाम च गोत्रं च रूपं च स्थानं च वर्णश्च वयश्च वचनं च बन्धुश्च ते ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुव:, तेषु-ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु (इतरेतरयोगद्वन्द्वः)। अनु०-उत्तरपदे, समानस्य, स इति चानुवर्तते।। अन्वयः-समानस्य ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु उत्तरपदेषु सः। अर्थ:-समानशब्दस्य स्थाने ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु उत्तरपदेषु परत: स-आदेशो भवति। उदाहरणम्उत्तरपदम् शब्द-रूपम् भाषार्थ: ज्योतिः समानं ज्योतिर्यस्य स:-सज्योति: समान ज्योतिवाला। जनपद: समानो जनपदो यस्य स:-सजनपद: समान जनपदवाला। रात्रिः समाना रात्रिर्यस्य स:-सरात्रि: समान रात्रिवाला। नाभिः समाना नाभिर्यस्य स:-सनाभि: समान नाभिवाला। नामन् समानं नाम यस्य स:-सनामा समान नामवाला। गोत्रम् समानं गोत्रं यस्य स:-सगोत्र: समान गोत्रवाला। रूपम् . समानं रूपं यस्य स:-सरूप: समान रूपवाला। स्थानम् समानं स्थानं यस्य स:-सस्थान: समान स्थानवाला। वर्णः समानो वर्णो यस्य स:-सवर्ण: समान वर्णवाला। वय: समानं वयो यस्य स:-सवया: समान आयुवाला। समानं वचनं यस्य स:-सवचन: समान वचनवाला। बन्धुः समानो बन्धुर्यस्य स:-सबन्धुः समान बन्धुवाला। समान=सदृश/एक। आर्यभाषा: अर्थ-(समानस्य) समान शब्द के स्थान में (ज्योतिबन्धुषु) ज्योतिर्, जनपद, रात्रि, नाभि, नाम, गोत्र, रूप, स्थान, वर्ण, वयस्, वचन और गोत्र (उत्तरपदे) उत्तरपद होने पर (स:) स-आदेश होता है। उदा०-उदाहरण और उनका भाषार्थ संस्कृत-भाग में लिखा है। वचनः
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy