________________
४८०
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अनु० - उत्तरपदे, अम् इति चानुवर्तते । अन्वयः - वाचंयमपुरन्दरौ चोत्तरपदेऽम् । अर्थः-‘वाचंयमपुरन्दरौ' इत्यत्र चोत्तरपदे परतः पूर्वपदस्यामन्तत्वं
निपात्यते ।
उदा०-वाचं यच्छतीति वाचंयमः । पुरं दारयतीति पुरन्दरः । आर्यभाषाः अर्थ-(वाचंयमपुरन्दरौ ) वाचंयम और पुरन्दर इन शब्दों में ( उत्तरपदे) उत्तरपद परे होने पर पूर्वपद को (अम्) अमन्त भाव निपातित है। उदा० - वाचंयमः । वाणी को शास्त्रोक्त विधि से नियम में रखनेवाला व्रती । पुरन्दरः । किले को तोड़नेवाला इन्द्र ।
सिद्धि - (१) वाचंयमः । यहां वाच् और यम शब्दों का 'उपपदमतिङ्' (२ 1२1१९ ) से उपपदतत्पुरुष समास है। इस सूत्र से 'वाच्' पूर्वपद को 'यम' उत्तरपद होने पर अमन्तभाव निपातित है। 'वाच्' कर्म उपपद होने पर 'यम उपरमें' (भ्वा०प०) धातु से 'वाचि यमो व्रतें' (३।२1४0 ) से 'खच्' प्रत्यय है।
(२) पुरन्दरः । यहां पुर् और दर शब्दों का पूर्ववत् उपपदतत्पुरुष समास है । इस सूत्र से पुर् पूर्वपद को दर उत्तरपद होने पर 'दृ विदारणे' (क्रया०प०) इस णिजन्त धातु से 'पू:सर्वयोर्दारिसहो:' ( ३ ।२।४१) से 'खच्' प्रत्यय है । 'णेरनिटिं' (६/४/५१) से 'णिच्' का लोप और 'खचि ह्रस्व:' ( ६ । ४ । ९४ ) से 'दार्' को ह्रस्व ( दर्) होता है।
मुम्-आगमः
(४) कारे सत्यागदस्य ।७० ।
प०वि०-कारे ७ । १ सत्य - अगदस्य ६ ।१ ।
स०-सत्यं च अगदं च एतयोः समाहारः सत्यागदम्, तस्य-सत्यागदस्य (इतरेतरयोगद्वन्द्वः) ।
अनु० - उत्तरपदे, मुमिति चानुवर्तते । अन्वयः-सत्यागदस्य कारे उत्तरपदे मुम् ।
अर्थ:-सत्यागदयोः शब्दयोः कारे शब्दे उत्तरपदे मुम् आगमो भवति । उदा०-(सत्यम्) सत्यं करोतीति सत्यङ्कारः । ( अगदम्) अगदं करोतीति-अगदङ्कारः ।
आर्यभाषाः अर्थ - ( सत्यागदस्य ) सत्य और अगद शब्द को ( उत्तरपदे) उत्तरपद परे होने पर ( मुम् ) मुम् आगम होता है ।