SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य तृतीयः पादः ४३५ इद्-आदेशः (४) इद् वृद्धौ । २८ । प०वि० - इत् १ । १ वृद्धौ ७ । १ । अनु०-उत्तरपदे, देवताद्वन्द्वे, अग्नेरिति चानुवर्तते। अन्वयः - देवताद्वन्द्वे वृद्धावुत्तरपदेऽग्नेरित् । अर्थः-देवतावाचिनां शब्दानां द्वन्द्वे समासे कृतवृद्धौ शब्दे उत्तरपदेऽग्नेः पूर्वपदस्य इदादेशो भवति । उदा०-आग्निवारुणीमनड्वाहीमालभेत (का०सं० १३ । ६) । आग्निमारुतं कर्म क्रियते । आर्यभाषाः अर्थ- (देवताद्वन्द्वे) देवतावाची शब्दों के द्वन्द्वसमास में (वृद्धौ) वृद्धि किया हुआ शब्द (उत्तरपदे ) उत्तरपद होने पर (अग्ने) अग्नि पूर्वपद को (इत्) इकार आदेश होता है। उदा०- - आग्निवारुणीमनड्वाहीमालभेत (का०सं० १३ | ६ ) । आग्निमारुतं कर्म क्रियते । सिद्धि - आग्निवारुणी । यहां प्रथम अग्नि और वरुण शब्दों का 'चार्थे द्वन्द्वः' ( २ / २ /२९ ) से द्वन्द्वसमास है । तत्पश्चात् 'अग्नीवरुण' शब्द से 'साऽस्य देवता' (४/२/२३) से देवता- अर्थ में 'अण्' प्रत्यय होता है और 'देवताद्वन्द्वे च' (७ 1३1२१) से उभयपदद- वृद्धि होकर 'आग्नीवारुणम्' शब्द बनता है। इस सूत्र से इस द्वन्द्वसमास में वृद्धिमान् वारुण-शब्द उत्तरपद होने पर आग्नी शब्द के ईकार को इकार आदेश होता है । 'ईदग्ने: सोमवरुणयो:' ( ६ । २ । २६ ) से ईकार आदेश प्राप्त था, उसका यह अपवाद है। स्त्रीत्व-विवक्षा में 'टिड्ढाणञ्०' (४1९1१५) से 'ङीप्' प्रत्यय होता है- आग्निवारुणी । ऐसे ही - आग्निमारुतम् । द्यावा-आदेशः (५) दिवो द्यावा । २६ । प०वि० - दिवः ६ ।१ द्यावा १ । १ । अनु० - उत्तरपदे, देवताद्वन्द्वे इति चानुवर्तते । अन्वयः - देवताद्वन्द्वे उत्तरपदे दिवो द्यावा । अर्थ:- देवतावाचिनां शब्दनां द्वन्द्वे समासे उत्तरपदे दिव: स्थाने द्यावाऽऽदेशो भवति ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy