SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् सo - आज्ञातुं शीलं यस्य स: आज्ञायी, तस्मिन् - आज्ञायिनि ( उपपदतत्पुरुषः) । ४१६ अनु० - अलुक्, उत्तरपदे, तृतीयायाः, मनस इति चानुवर्तते । अन्वयः - मनसस्तृतीयाया आज्ञायिनि उत्तरपदे चालुक् । अर्थः-मन:शब्दात् परस्यास्तृतीयाया आज्ञायिनि शब्दे चोत्तरपदेऽलुग् भवति । उदा० - मनसाऽऽज्ञातुं शीलं यस्य सः - मनसाज्ञायी । आर्यभाषा: अर्थ- (मनस:) मनस्-शब्द से परे (तृतीयायाः) तृतीया विभक्ति का (आज्ञायिनि) आज्ञायिन् शब्द ( उत्तरपदे ) उत्तरपद होने पर (अलुक् ) लुक् नहीं होता है । उदा० - मनसाज्ञायी । मन से आज्ञा करने का स्वभावी । सिद्धि-मनसाज्ञायी। यहां मनस् और आज्ञायिन् शब्दों का कर्तृकरणे कृता बहुलम् ' (२1१1३२ ) से तृतीया तत्पुरुष समास है। इस सूत्र से मनस् शब्द से परे आज्ञायिन् उत्तरपद होने तृतीया विभक्ति का लुक नहीं होता है । तृतीया - अलुक् - (६) आत्मनश्च पूरणे । ६ । प०वि०-आत्मन: ५।१ च अव्ययपदम्, पूरणे ७ । १ । अनु० - अलुक, उत्तरपदे, तृतीयाया इति चानुवर्तते । अन्वयः-आत्मनश्च तृतीयायाः पूरणे उत्तरपदेऽलुक् । अर्थ:-आत्मनः शब्दाच्च परस्यास्तृतीयायाः पूरणप्रत्ययान्ते शब्दे उत्तरपदेऽलुग् भवति। उदा० - आत्मना पञ्चम इति आत्मनापञ्चमः । आत्मनाषष्ठः । आर्यभाषाः अर्थ- (आत्मन: ) आत्मन् शब्द से परे (च) भी (तृतीयायाः ) तृतीयाविभक्ति का ( पूरण) पूरण- प्रत्ययान्त शब्द ( उत्तरपदे ) उत्तरपद होने पर (अलुक्) लुक् नहीं होता है। उदा०-आत्मनापञ्चमः। अपने से पांचवां पुरुष । आत्मनाषष्ठः । अपने से छठा पुरुष ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy