________________
अधिकार:
षष्ठाध्यायस्य तृतीयः पादः विभक्ति-अलुक्प्रकरणम्
(१) अलुगुत्तरपदे |१| प०वि०-अलुक् १।१ उत्तरपदे ७ । १
स०-न लुक् इति अलुक् ( नञ्तत्पुरुषः ) ।
1
अर्थ:- अलुक् उत्तरपदे इत्यधिकारोऽयम् । यदितोऽग्रे वक्ष्यति - अलुग् उत्तरपदे इत्येव तद् वेदितव्यम् । वक्ष्यति - 'पञ्चम्याः स्तोकादिभ्यः ' (६ । ३ । २) इति । स्तोकादिभ्यः परस्याः पञ्चम्या उत्तरपदे परतोऽलुग् भवतीत्यर्थः ।
उदा०-स्तोकान्मुक्तः, अल्पान्मुक्तः ।
आर्यभाषाः अर्थ- (अलुक् - उत्तरपदे) 'अलुक् उत्तरपदें यह अधिकार सूत्र है। पाणिनिमुनि जो इससे आगे कहेंगे वह 'उत्तरपद परे होने पर अलुक् होता है' ऐसा जानना चाहिये। जैसे कि पाणिनिमुनि कहेंगे- 'पञ्चम्याः स्तेकादिभ्यः' (६ / ३ / २) अर्थात् उत्तरपद परे होने पर स्तोक आदि शब्दों से परे पंचमी विभक्ति का अलुक् होता है। 3- स्तोकान्मुक्तः । थोड़े प्रयत्न से मुक्त हुआ । स्वल्पान्मुक्तः । बहुत थोड़े प्रयत्न से मुक्त हुआ ।
उदा०
सिद्धि - स्तोकान्मुक्त: आदि पदों की सिद्धि आगे यथास्थान लिखी जायेगी।
पञ्चमी- अलुक् -
(२) पञ्चम्याः स्तोकादिभ्यः । २ । प०वि० - पञ्चम्या: ६ । १ स्तोकादिभ्यः ५ । ३ ।
स०-स्तोक आदिर्येषां ते स्तोकादयः, तेभ्य:- स्तोकादिभ्यः ( बहुव्रीहि: ) । अनु० - अलुक, उत्तरपदे इति चानुवर्तते ।
अन्वयः-स्तोकादिभ्यः पञ्चम्या उत्तरपदेऽलुक् । अर्थः-स्तोकादिभ्यः शब्देभ्यः परस्याः पञ्चम्या उत्तरपदे परतोऽलुग्
भवति ।