________________
अन्तोदात्तम्
षष्ठाध्यायस्य द्वितीयः पादः
४०५
(४६) अतेरकृतपदे । १६१ |
प०वि०-अते: ५ ।१ अकृत-पदे १।२ । स०-न कृद् इति अकृत्। अकृच्च पदं च ते - अकृत्पदे ( इतरेतर
।
योगद्वन्द्वः) ।
अनु०-उदात्त:, उत्तरपदम्, अन्त:, समासे, उपसर्गादिति चानुवर्तते । अन्वयः-समासेऽतेरुपसर्गात् अकृत्-पदे उत्तरपदम् अन्त उदात्त: । अर्थ:-समासमात्रेऽतेरुपसर्गात् परम् अकृदन्तं पदमिति चोत्तरपदम् अन्तोदात्तं भवति ।
उदा०-(अकृत्) अङ्कुशमतिक्रान्त इति अत्य॒ङ्कुशो नागः । कशामतिक्रान्त इति अतिकशोऽश्वः । (पदम् ) पदमतिक्रान्ता इति अतिपदा शक्वरी ।
आर्यभाषाः अर्थ- (समासे) समास मात्र में (अते:) अति (उपसर्गात्) उपसर्ग से परे (अकृत्पदे) अकृदन्त और पद (उत्तरपदम् ) उत्तरपद को (अन्त उदात्त:) अन्तोदात्त होता है।
उदा०
- (अकृत्) अत्यङ्कुशो नाग: । अङ्कुश को अतिक्रान्त हाथी अर्थात् वह हाथी जो अंकुश की कोई परवाह नहीं करता है। अतिकशोऽश्वः । कशा= कोड़े को अतिक्रान्तघोड़ अर्थात् वह घोड़ा जो कोड़े की कोई परवाह नहीं करता है। (पद) अतिपदा शक्वरी । पद-व्यवस्था का अतिक्रमण करनेवाली ऋचा ।
सिद्धि-(१) अत्यङ्कुशः। यहां अति और अङ्कुश शब्दों का 'कुगतिप्रादयः' (२ 1२1१८) से प्रादितत्पुरुष समास है। इस सूत्र से इस समास में अति-उपसर्ग से परे अकृदन्त ‘अङ्कुश' उत्तरपद को अन्तोदात्त स्वर होता है। ऐसे ही अतिकशः, अतिपदा । अन्तोदात्तम्
(५०) नेरनिधाने । ११२ ।
प०वि०-ने: ५ ।१ अनिधाने ७ । १ ।
स०-न निधानमिति अनिधानम्, तस्मिन्-अनिधाने ( नञ्तत्पुरुष: ) । निधानम्=अप्रकाशनम्। अनिधानम् = प्रकाशनमित्यर्थः । अनु०-उदात्तः, उत्तरपदम्, अन्तः समासे, उपसर्गादिति चानुवर्तते ।
"