________________
षष्ठाध्यायस्य द्वितीयः पादः
४०३
उदा०- अधिदन्तः । दांत के ऊपर उत्पन्न हुआ दांत । अधिकर्ण: । कान के ऊपर उत्पन्न हुआ कान । अधिकेशः । केश= बाळ के ऊपर उत्पन्न हुआ बाळ।
सिद्धि-अधिदन्तः। यहां अधि और दन्त शब्दों को 'कुगतिप्रादयः' (२।२।१८) से प्रादितत्पुरुष समास है। इस सूत्र से इस समास में अधि-उपसर्ग से परे उपरि-स्थितवाची 'दन्त' उत्तरपद को अन्तोदात्त स्वर होता है। ऐसे ही- अधिकर्ण, अधिकेश: ।
अध्यारूढो दन्त इति अधिदन्तः । यहां वा०- समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च' (२।१।६०) से उत्तरपदलोपी समानाधिकरण (कर्मधारय ) समास भी है।
अन्तोदात्तम्
(४७) अनोरप्रधानकनीयसी । १८६ |
प०वि० - अनो: ५ ।१ अप्रधान - कनीयसी १ । २ ।
स०-न प्रधानमिति अप्रधानम् । अप्रधानं च कनीयस् च तेअप्रधानकनीयसी (इतरेतरयोगद्वन्द्वः) ।
अनु०-उदात्त:, उत्तरपदम्, अन्त:, समासे, उपसर्गादिति चानुवर्तते । अन्वयः-समासेऽनोरुपसर्गाद् अप्रधानकनीयसी उत्तरपदम् अन्त उदात्तः ।
अर्थः-समासमात्रेऽनोरुपसर्गात् परम् अप्रधानवाचि कनीय: शब्दश्चोत्तरपदम् अन्तोदात्तं भवति ।
उदा०-(अप्रधानम्) अनुगतो ज्येष्ठमिति अनुज्ये॒ष्ठः । अनुमध्य॒मः । पूर्वपदार्थप्रधानः प्रादिसमासोऽयम् । ( कनीयान् ) अनुगतः कनीयानिति अनुकनीयान् । उत्तरपदार्थप्रधानः प्रादिसमासोऽयम् ।
आर्यभाषाः अर्थ- (समासे) समासमात्र में (अनोः) अनु (उपसर्गात्) उपसर्ग से परे ( अप्रधानकनीयसी) अप्रधानवाची और कनीयस् ( उत्तरपदम् ) उत्तरपद को (अन्त उदात्त:) अन्तोदात्त होता है।
उदा०- -(अप्रधान) अनुज्येष्ठः । ज्येष्ठ के पश्चात् गया हुआ पुरुष। अनुमध्यमः । मध्यम के पश्चात् गया हुआ पुरुष। यहां पूर्वपदार्थ प्रधान प्रादिसमास है । (कनीयस् ) प्र॒कनीयान् । पश्चात् गया हुआ कनीयान् (छोटा पुरुष ) । यहां उत्तरपदार्थप्रधान प्रादिसमास है।
सिद्धि- (१) अनु॒ज्येष्ठः । यहां अनु और ज्येष्ठ शब्दों का कुगतिप्रादयः' (२ । २ । १८ ) से पूर्वपदार्थप्रधान प्रादिसमास है। अतः ज्येष्ठ उत्तरपद अप्रधान है। इस सूत्र से इस समास