________________
३६६
षष्ठाध्यायस्य द्वितीयः पादः उदा०-निर्गतमुदकं यस्मादिति-निरुदकं पात्रम् (बहुव्रीहिः)। निर्गतमुदकमिति निरुदकम् (प्रादिसमास:)। निर्मक्षिकम् । निर्मशकम्, इत्यादिकम् ।
निरुदकम् । निरुलपम्। निरुपलम् । निर्मशकम् । निर्मक्षिकम् । निष्कालक: । निकालिक: । निष्पेष: । दुस्तरीप: । निस्तरीप: । निस्तरीकः । निरजिनम् । उदजिनम् । उपाजिनम् । वाo-परेर्हस्तपादकेशकर्षाः । परिहस्त: । परिपाद: । परिकेश: । परिकर्षः । आकृतिगणोऽयम् । इति निरुदकादय:।।
आर्यभाषा: अर्थ-(समासे) समासमात्र में (निरुदकादीनि) निरुदक-आदि शब्द (अन्त उदात्त:) अन्तोदात्त होते हैं।
उदा०-निरुदकम् । जिससे उदक जल निकल चुका है वह पात्र (बहुव्रीहि)। निरुदकम् । निकला हुआ जल (प्रादितत्पुरुष)। निर्मक्षिकम् । जिससे मक्षिका मक्खियां निकल चुकी हैं वह स्थान। (बहुव्रीहि)। निर्मक्षिकम् । निकली हुई मक्खी (प्रादितत्पुरुष)। निर्मशकम् । जिससे मशक मच्छर निकल चुके हैं वह स्थान (बहुव्रीहि)। निर्मशकम् । निकला हुआ मच्छर (प्रादितत्पुरुष) इत्यादि।
सिद्धि-निरुदकम् । यहां निस् और उदक शब्दों का अनेकमन्यपदार्थे (२।२।२४) से बहुव्रीहि समास है। इस सूत्र से इस समास में निस्-उपसर्ग से परे उदक उत्तरपद को अन्तोदात्त स्वर होता है।
यहां कुगतिप्रादयः' (२१२।१८) से प्रादितत्पुरुष समास भी होता है। ऐसे हीनिर्मक्षिकम्, निर्मशकम्। अन्तोदात्तम्
(४३) अभेर्मुखम् ।१८५। प०वि०-अभे: ५।१ मुखम् १।१। अनु०-उदात्त:, उत्तरपदम्, अन्त:, उपसर्गात् समासे इति चानुवर्तते । अन्वय:-समासे अभेरुपसर्गाद् मुखम् उत्तरपदम् अन्त उदात्त: । अर्थ:-समासमात्रेऽभेरुपसर्गात् परं मुखमित्युत्तरपदम् अन्तोदात्तं भवति।
उदा०-अभिगतं मुखं येन स:-अभिमुख: (बहुव्रीहिः)। अभिगतं मुखमिति अभिमुखम् (प्रादितत्पुरुषः)।
आर्यभाषा: अर्थ-(समासे) समासमात्र में (अभे:) अभि (उपसर्गात) उपसर्ग से परे (मुखम् ) मुख (उत्तरपदम्) उत्तरपद को (अन्त उदात्त:) अन्तोदात्त होता है।
उदा०-अभिमुख: । अभिगत (सामने) किया है मुख जिसने वह पुरुष (बहुव्रीहि)। अभिमुखम् । अभिगत मुख (प्रादितत्पुरुष)।