SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३६० पाणिनीय-अष्टाध्यायी-प्रवचनम् कुमारी उत्तरपद को कप्-प्रत्यय परे होने पर अन्तोदात्त स्वर होता है। कुमारी-शब्द की यू स्त्र्याख्यौ नदी' (१।४।३) से नदी संज्ञा है। नघृतश्च' (५ ।४ ।१५३) से समासान्त कप्' प्रत्यय होता है। ऐसे ही-अवृषलीकः, अब्रह्मबन्धूकः। (२) सुकुमारीकः । यहां सु और कुमारी शब्दों का पूर्ववत् बहुव्रीहि समास है। शेष कार्य पूर्वोक्त है। ऐसे ही-सवृषलीकः, सुब्रह्मबन्धूकः । अन्त्यात् पूर्वमुदात्तम् (३२) हस्वान्तेऽन्त्यात् पूर्वम् । १७४। प०वि०-ह्रस्वान्ते ७।१ अन्त्यात् ५ ।१ पूर्वम् १।१। स०-ह्रस्वोऽन्ते यस्य तत्-ह्रस्वान्तम्, तस्मिन्-ह्रस्वान्ते (बहुव्रीहिः) । अन्ते भवम्-अन्त्यम्, तस्मात्-अन्त्यात् । 'दिगादिभ्यो यत्' (४ १३ १५४) इति भवार्थे यत् प्रत्ययः। अनु०-उदात्त:, उत्तरपदम्, बहुव्रीहौ, नसुभ्याम्, कपि इति चानुवर्तते। अन्वय:-बहुव्रीहौ नसुभ्यां ह्रस्वान्तम् उत्तरपदम् कपि अन्त्यात् पूर्वम् उदात्तम्। अर्थ:-बहुव्रीहौ समासे नसुभ्यां शब्दाभ्यां परं ह्रस्वान्तम् उत्तरपदं कपि प्रत्यये परतोऽन्त्यात् पूर्वम् उदात्तं भवति । उदा०-(नञ्) न विद्यन्ते यवा यस्मिन् स:-अयवको देश: । अव्रीहिको देश: । अमाषको देश:। (सुः) शोभना यवा यस्मिन् स:-सुयवको देश: । सुव्रीहिको देश: । सुमाषको देश: । आर्यभाषा: अर्थ-(बहुव्रीहौ) बहुव्रीहि समास में (नसुभ्याम्) नञ् और सु शब्दों से परे (ह्रस्वान्त) ह्रस्व-वर्णान्त (उत्तरपदम्) उत्तरपद को (कपि) कप् प्रत्यय परे होने पर (अन्त्यात्) अन्तिम वर्ण से (पूर्वम्) पूर्व वर्ण (उदात्त:) उदात्त होता है। __उदा०-(नञ्) अयवको देश: । वह देश जिसमें यव जौ नहीं होते हैं। अव्रीहिको देश: । वह देश जिसमें व्रीहि-चावल नहीं होते हैं। अमाषको देशः । वह देश जिसमें माष-उड़द नहीं होते हैं। (सु) सुयवकी देश: । वह देश जिसमें यव-जौ अच्छे होते हैं। सुव्रीहिको देश: । वह देश जिसमें व्रीहि अच्छे होते हैं। सुमाषको देश: । वह देश जिसमें माष अच्छे होते हैं।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy