________________
३६१
षष्ठाध्यायस्य द्वितीयः पादः सिद्धि-अयर्वक: । यहां नञ् और यव शब्दों का 'अनेकमन्यपदार्थे' (२।२।२४) से बहुव्रीहि समास है। शेषाद् विभाषा' (५।४।१५४) से समासान्त कप्' प्रत्यय होता है। इस सूत्र से इस बहुव्रीहि समास में नञ्-शब्द से परे ह्रस्वान्त यव' उत्तरपद को अन्त्य वकार से पूर्ववर्ती यकार को उदात्त स्वर होता है। ऐसे ही-अव्रीहिक: आदि। नम्वत्स्वरविधिः
(३३) बहोर्नवदुत्तरपदभूम्नि।१७५ । प०वि०-बहो: ५ ।१ नञ्वत् अव्ययपदम्, उत्तरपदभूम्नि ७।१।
तद्धितवृत्ति:-नत्र इव इति नञ्वत् 'तत्र तस्येव' (५।१ ।११६) इति इवार्थे वति: प्रत्ययः ।
स०-उत्तरपदस्य भूमा इति उत्तरपदभूमा, तस्मिन्-उत्तरपदभूम्नि (षष्ठीतत्पुरुषः)।
अनु०-उत्तरपरम्, बहुव्रीहाविति चानुवर्तते। अन्वय:-बहुव्रीहौ उत्तरपदभूम्नि बहोरुत्तरपदं नञ्वत् ।
अर्थ:-बहुव्रीहौ समासे उत्तरपदस्य बहुत्वेऽर्थे वर्तमानाद् बहु-शब्दात् परम् उत्तरपदं नञ्वत्स्वरं भवति । उदाहरणम्
(१) नसुभ्याम्' (६।२।१७२) इत्युक्तम्, तद् बहोरपि तथा भवति-बहुयवो देश: । बहुव्रीहिर्देश: । बहुतिलो देश:।।
(२) कपि पूर्वम्' (६।२।१७३) इत्युक्तम्, तद् बहोरपि तथा भवति-बहुकुमारीको देश: । बहुवृषलीको देश: । बहुब्रह्मबन्धूको देश: ।
(३) 'हस्वान्तेऽन्त्यात् पूर्वम्' (६।२।१७४) इत्युक्तम्, तद् बहोरपि तथा भवति-बहुयर्वको देश: । बहुव्रीहिको देश: । बहुमाषको देश: ।
(४) नो जरमरमित्रमृता:' (६ ।२।११६) इत्युक्तम्, तद् बहोरपि भवति-बहुजर: । बहुमरः । बहुमित्रः । बहुमृतः । __ आर्यभाषा: अर्थ-(बहुव्रीहौ) बहुव्रीहि समास में (उत्तरपदभूम्नि) उत्तरपद के बहुत्व अर्थ में विद्यमान (बहोः) बहु-शब्द से परे (उत्तरपदम्) उत्तरपद को (नञ्वत्) नञ् के समान स्वर होता है। उदाहरण
(१) 'न[सुभ्याम्' (६।२।१७२) से बहुव्रीहि समास में नञ्-शब्द से परे उत्तरपद को अन्तोदात्त स्वर कहा है सो बहु-शब्द से परे भी होता है-बहुयवो देश: । वह देश कि