________________
पाणिनीय-अष्टाध्यायी- प्रवचनम्
स०-थश्च अथश्च घञ् च क्तश्च अच् च अप् च इत्रश्च कश्च ते थाथघञ्क्ताजबित्रका:, तेषाम् - थाथघञ्क्ताजबित्रकाणाम् ( इतरेतरयोगद्वन्द्वः) । अनु०- उदात्तः, उत्तरपदम्, तत्पुरुषे, गतिकारकोपदात्, अन्त इति चानुवर्तनीयम् ।
अन्वयः - तत्पुरुषे गतिकारकोपपदात् थाथघञ्क्ताजबित्रकाणाम् उत्तरपदम् अन्त उदात्त: ।
अर्थः- तत्पुरुषे समासे गतिकारकोपपदात् परेषां थाथघञ्क्ताजबित्रकान्तानाम् उत्तरपदानामन्तोदात्तो भवति ।
३५८
1
उदा०-(थः) सुनीथः । अवभृथ: । ( अथ: ) आवसथः । उपवसथः । (घञ्) प्रभेदः । काष्ठभेदः । रज्जुभेद: । (क्तः ) दूरादागतः । विशुष्कः । आतपशुष्कः । (अच् ) प्रक्षयः । प्रजय: । ( अप्) प्रलव: । प्रसव: । (इत्र : ) प्रलवित्रम्। प्रसवित्रम्। (कः ) गोवृष: । खरीवृषः । प्रवृष: । प्रहर्षः ।
1
आर्यभाषाः अर्थ- (तत्पुरुषे ) तत्पुरुष समास में (गतिकारकोपपदात्) गति, कारक और उपपद से परे (थाथ० काणाम् ) थ, अथ, घञ्, क्त, अच्, अप, इत्र और क-प्रत्ययान्त (उत्तरपदम् ) उत्तरपदों को (अन्त उदात्त: ) अन्तोदात्त होता है।
उदा०- - (थ) सुनीथः । धर्मशील पुरुष । अवभृथः । यज्ञान्त स्नान । (अथ) आवसथ: । घर। उपवसथः। निकट निवास । (घञ्) प्रभेद: । भेद का भेद । काष्ठभेद: । लकड़ी का फाड़ना। रज्जुभेदः। रस्सी को तोड़ना। (क्त) दूरादागतः । दूर से आया हुआ । विशुष्कः । बिल्कुल सूखा हुआ। आतपशुष्कः । धूप में सूखा हुआ। (अच्) प्रक्षयः । निवास । प्रजयः । जीतने का साधन । ( अप्) प्रलवः । प्रच्छेदन करना । प्रसवः । पैदा होना। (इत्र ) प्रलवित्रम् । काटने का साधन । (चाकू आदि) । प्रसवित्रम् । प्रसव का साधनविशेष । (क) गोवृषः । गौ को सींचनेवाला (सांड) | खरीवृष: । गधी को सींचनेवाला ( गधा ) । प्रवृषः सींचनेवाला । प्रहर्षः । हर्षित करनेवाला ।
1
सिद्धि-(१) सुनीथः। यहां सु और नीथ शब्दों का 'कुगतिप्रादयः' (२ । २ ।१८) से गति - तत्पुरुष समास है । 'नीथ' शब्द में 'हनिकुषिनीरमिकाशिभ्यः क्थन्' (उणा० २।२) सेक्थन् (थ) प्रत्यय है। इस सूत्र से थ-प्रत्ययान्त 'नीथ' उत्तरपद को अन्तोदात्त स्वर होता हे। यहां 'गतिकारकोपपदात् कृत्' (६ । २ । १३९ ) से कृदन्त उत्तरपद को आद्युदात्त स्वर
प्राप्त था।
(२) अवभृथ: । यहां अव और भृथ शब्दों का पूर्ववत् गति-तत्पुरुष समास है। 'भृथ' शब्द में 'अवे भृथ:' (उणा० २ 1३) से क्थन् प्रत्यय है। शेष कार्य पूर्ववत् है ।