________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
1
'दिगादिभ्यो यत्' (४ ।३ । ५४ ) इत्यत्र दिगादिषु ये वर्गादयः शब्दाः पठ्यन्ते ते एव यत्प्रत्ययान्ताः सन्तोऽत्र वर्ग्यादय इति कथ्यन्ते । ते चेमे-वर्ग । पूग । गण | पक्ष | धाय्या । मित्र । मेधा । अन्तर । पथिन्। रहस्। अलीक। उखा । साक्षिन् । आदि । अन्त। मुख । जघन । मेघ । यूथ । उदकात् संज्ञायाम्। न्याय । वंश | अनुवंश | विश । काल । अप। आकाश इति वर्गादयः । ।
|
1
३४६
आर्यभाषा: अर्थ- (अकर्मधारये ) कर्मधारय से भिन्न (तत्पुरुषे ) तत्पुरुष समास में (वर्ग्यादयः) वर्ग्य - आदि शब्द (च) भी ( उत्तरपदादि:, उदात्त:) उत्तरपद में आदा होते हैं।
/
उदा०
- वासुदेववर्ग्य: । वासुदेव (कृष्ण) के वर्ग में रहनेवाला पुरुष । वासुदेवपक्ष्येः । वासुदेव के पक्ष में रहनेवाला पुरुष । अर्जुनवर्ग्य: । अर्जुन के वर्ग में रहनेवाला पुरुष । अर्जुन॒पक्ष्येः । अर्जुन के पक्ष में रहनेवाला पुरुष ।
सिद्धि-वासुदेववर्ग्य: । यहां वासुदेव और वर्ग्य शब्दों का 'षष्ठी' (2121८) से षष्ठीतत्पुरुष समास है। इस सूत्र से कर्मधारय से भिन्न तत्पुरुष समास में वर्ग्य उत्तरपद को आद्युदात्त स्वर होता है। ऐसे ही-वा॒सु॒दे॒व॒पय॑ः आदि ।
आद्युदात्तम्
(२२) पुत्रः पुंभ्यः । १३२ ।
प०वि० - पुत्रः १।१ पुंभ्यः ५ । ३ ।
अनु०-उदात्त:, उत्तरपदादि:, तत्पुरुषे इति चानुवर्तते । अन्वयः- तत्पुरुषे पुंभ्यः पुत्र उत्तरपदादिरुदात्तः ।
अर्थ :- तत्पुरुषे समासे पुंलिङ्गशब्देभ्यः परं पुत्रशब्द उत्तरपदम् आद्युदात्तं भवति ।
उदा०-कौनटेः पुत्र इति कौनटिपुत्र॑ः । दा॒मकपुत्र॑ः । महिषकपुत्रः । । । आर्यभाषाः अर्थ- (तत्पुरुषे) तत्पुरुष समास में (पुभ्यः) पुंलिङ्ग शब्दों से परे (पुत्रः ) पुत्र - शब्द (उत्तरपदादि:, उदात्त:) उत्तरपद में आद्युदात्त होता है।
उदा०- - कौनटिपुत्रः । कौनटि का पुत्र । दामकपुत्रः । दामक का पुत्र । माहिषकपुत्रे: । माहिषक का पुत्र ।
सिद्धि-कौनटिपुत्रेः | यहां कौनटि और पुत्र शब्दों का षष्ठी (२/२/८) से षष्ठीतत्पुरुष समास है। इस सूत्र से पुंलिङ्ग कौनटि शब्द से परे पुत्र उत्तरपद को आद्युदात्त स्वर होता है। ऐसे ही दामकपुत्रः, माहिषकपुत्रः ।