________________
आद्युदात्तम्
षष्ठाध्यायस्य द्वितीयः पादः
(२०) अकर्मधारये राज्यम् | १३० ।
भवति ।
३४५
प०वि०-अकर्मधारये ७ ।१ राज्यम् १ ।१ ।
स०-न कर्मधारय इति अकर्मधारयः, तस्मिन् - अकर्मधारये
( नञ्तत्पुरुषः) ।
अनु०-उदात्त:, उत्तरपदादि:, तत्पुरुषे इति चानुवर्तते । अन्वयः - अकर्मधारये तत्पुरुषे राज्यम् उत्तरपदादिरुदात्तः । अर्थः-कर्मधारयभिन्ने तत्पुरुषे समासे राज्यमिति उत्तरपदमाद्युदात्तं
उदा०-ब्राह्मणानां राज्यमिति ब्राह्मण॒राज्य॑म् । क्ष॒त्रि॒य॒राज्य॑म् ।
आर्यभाषाः अर्थ- (अकर्मधारये) कर्मधारय से भिन्न (तत्पुरुषे) तत्पुरुष समास में (राज्यम्) राज्य यह ( उत्तरपदादिः) उत्तरपद आद्युदात्त होता है।
उदा०-ब्राह्मण॒राज्य॑म् । ब्राह्मणों का राज्य । क्षत्रियराज्येम् । क्षत्रियों का राज्य ।
सिद्धि-ब्राह्मण॒राज्य॑म् । यहां ब्राह्मण और राज्य शब्दों का 'षष्ठी' (२।२।८) से षष्ठीतत्पुरुष समास है। इस सूत्र से कर्मधारय भिन्न तत्पुरुष समास में राज्य शब्द उत्तरपद को आद्युदात्त स्वर होता है। ऐसे ही - क्ष॒त्रि॒य॒राज्य॑म् ।
आद्युदात्तम्
(२१) वर्ग्यादयश्च ॥ १३१ । प०वि०-वर्ग्य-आदय: १ । ३ च अव्ययपदम् । स०-वर्ग्य आदिर्येषां ते-वर्ग्यादय: ( बहुव्रीहि: ) ।
अनु०-उदात्त:, उत्तरपदादि:, तत्पुरुषे, अकर्मधारये इति चानुवर्तते । अन्वयः - अकर्मधारये तत्पुरुषे वर्ग्यादयश्च उत्तरपदादिरुदात्तः ।
अर्थ:- कर्मधारयभिन्ने तत्पुरुषे समासे वर्ग्यादयः शब्दाश्च उत्तरपदानि आद्युदात्तानि भवन्ति ।
उदा०-वासुदेवस्य वर्ग्य इति वा॒सु॒दे॒व॒वर्ग्य: । वा॒सु॒दे॒व॒पक्ष्य॑ । अर्जुनस्य वर्ग्य इति अ॒र्जुन॒वर्ग्यः॑ । अ॒र्जुन॒पय॑ः ।