________________
३३५
षष्ठाध्यायस्य द्वितीयः पादः आधुदात्तम्
(८) क्रत्वादयश्च ।११८ प०वि०-क्रतु-आदय: १।३ च अव्ययपदम् । स०-क्रतुरादिर्येषां ते-क्रत्वादय: (बहुव्रीहि:)। अनु०-उदात्त:, उत्तरपदादि, सोरिति चानुवर्तते । अन्वय:-बहुव्रीहौ सो: क्रत्वादयश्च उत्तरपदादिरुदात्त: ।
अर्थ:-बहुव्रीहौ समासे सु-शब्दात् परे क्रत्वादय: शब्दाश्च उत्तरपदानि आधुदात्तानि भवन्ति।
उदा०-शोभन: क्रतुर्यस्य स:-सुक्रतुः । सुदृशीक:, इत्यादिकम् । क्रतु । दृशीक । प्रतीक । प्रपूर्ति। हव्य । भग। इति क्रत्वादयः ।।
आर्यभाषा: अर्थ- (बहुव्रीहौ) बहुव्रीहि समास में (सोः) सु-शब्द से परे (क्रत्वादय:) क्रतु-आदि शब्द (च) भी (उत्तरपदादिः, उदात्त:) उत्तरपद आधुदात्त होते हैं।
उदा०-सुक्रतुः । शोभन क्रतु (सोमयज्ञ) वाला। सुदशीकः । सुन्दर आंखोंवाला, इत्यादि।
सिद्धि-सुक्रतुः । यहां सु और क्रतु शब्दों का 'अनेकमन्यपदार्थे (२।२।२४) से बहुव्रीहि समास है। इस सूत्र से सु-शब्द से परे क्रतु उत्तरपद को आधुदात्त स्वर होता है। ऐसे ही-सुदशीकः । आधुदात्तमेव
(६) आधुदात्तं व्यच् छन्दसि।११६ । प०वि०-आधुदात्तम् १ ।१ व्यच् १।१ छन्दसि ७।१।
स०-आदिरुदात्तो यस्य तत्-आधुदात्तम् (बहुव्रीहिः)। द्वावचौ यस्मिँस्तत्-द्व्यच् (बहुव्रीहि:)।
अनु०-उदात्त:, बहुव्रीहौ, उत्तरपदादिः, सोरिति चानुवर्तते। अन्वय:-छन्दसि बहुव्रीहौ सोयज् आधुदात्तम्, उत्तरपदादिः, उदात्त: ।
अर्थ:-छन्दसि विषये बहुव्रीहौ समासे सु-शब्दात् परं द्यच् आद्युदात्तम् उत्तरपदम्, आधुदात्तमेव भवति ।
उदा०-शोभना अश्वा येषां ते-स्वश्वा: । शोभना रथा येषां ते-सुराः । स्वश्वास्त्वा सुरथा मजयेम (ऋ० ४।४।८)।