________________
पाणिनीय-अष्टाध्यायी प्रवचनम्
स०-ग्रहिश्च ज्याश्च वयिश्च व्यधिश्च वष्टिश्च विचतिश्च वृश्चतिश्च पृच्छतिश्च भृज्जतिश्च ते ग्रहि० भृज्जतय:, तेषाम् ग्रहि० भृज्जतीनाम् (इतरेतरयोगद्वन्द्वः) ।
अनु० - धातो:, सम्प्रसारणम्, किति इति चानुवर्तते । अन्वयः-ग्रहि०भृज्जतीनां धातूनां ङिति किति च सम्प्रसारणम् । अर्थ:-ग्रहि-आदीनां धातूनां ङिति किति च प्रत्यये परतः सम्प्रसारणं भवति । उदाहरणम्
१८
धातु
(१) ग्रहिः
(२) ज्या:
(३) वयि:
(४) व्यधि:
(५) वष्टि
(६) विचति:
कित्
गृहीतः, गृहीतवान्
( ग्रहण किया )
जीन, जीनवान्
( वृद्ध होगया )
ऊयतुः, ऊयु.
उन दोनों ने / उन सबने
कपड़ा बुना ।
विद्ध:, विद्धवान्
( ताडन किया)
उशितः, उशितवान्
( कामना की)
विचित:, विचितवान् ( ठग लिया)
(७) वृश्चति: वृक्ण:, वृक्णवान्
(छेदन किया)
(८) पृच्छति: पृष्टः, पृष्टवान् ( जिज्ञासा की )
ङित्
गृह्णाति, जरीगृह्यते ।
( ग्रहण करता है, पुन: पुन: ग्रहण करता है ) ।
जिनाति जेजीयते ।
(वृद्ध होता है. अधिक
(९) भृज्जति भृष्टः भृष्टवान्
( पकाया, भूना )
वृद्ध
होता है)।
विध्यति, वेविध्यते
(ताडन करता है, पुन: पुन:- ताडन करता है ) ।
उष्ट, उशन्ति
( वेदानों / वे सब कामना करते हैं) । विचति, वेविच्यते
( ठगता है, पुनः पुनः ठगता है) । वृश्चति वरीवृश्च्यते
( काटता है. पुन: पुन: काटता है)। पृच्छति, परीपृच्छ्यते
( पूछता है. पुन: पुन: पूछता है)। भृज्जति, बरीभृज्यते
( पकाता है. पुन: पुन: पकाता है. भूनता है ) ।