SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३२४ पाणिनीय-अष्टाध्यायी-प्रवचनम् (२) पूर्वकोशकृत्स्नाः । यहां काशकृत्स्न' शब्द में आचार्यवाची काशकृत्स्न' शब्द से तस्येदम् (४।३।१२०) से शैषिक अर्थ (अन्तेवासी) में औत्सर्गिक 'अण्' प्रत्यय है। शेष कार्य पूर्ववत् है। ऐसे ही-अपरकोशकृत्स्नाः । अन्तोदात्तम् (१४) उत्तरपदवृद्धौ सर्वं च।१०५ । प०वि०-उत्तरपद-वृद्धौ ७।१ सर्वम् १।१ च अव्ययपदम् । स०-उत्तरपदस्य वृद्धिरिति उत्तरपदवृद्धि:, तस्याम्-उत्तरपदवृद्धौ (षष्ठीतत्पुरुषः)। अनु०-पूर्वपदम्, उदात्त:, अन्त:, दिक्शब्दा इति चानुवर्तते । अन्वय:-उत्तरपदवृद्धौ सर्वं दिक्शब्दाश्च पूर्वपदम् अन्त उदात्तः । अर्थ:- उत्तरपदस्य' (७।३।१०) इत्येवमधिकृत्य या वृद्धिर्विहिता तद्वति शब्दे उत्तरपदे सर्वं दिक्शब्दाश्च पूर्वपदानि अन्तोदात्तानि भवन्ति। उदा०-(सर्वम्) सर्वे च ते पञ्चाला इति सर्वपञ्चाला: । सर्वपञ्चालेषु भव:-सर्वपाञ्चालक: । (दिक्शब्दा:) पूर्वे च ते पञ्चाला इति पूर्वपञ्चाला: । पूर्वपञ्चालेषु भव:-पूर्वपाञ्चालक: । उत्तरपाञ्चालक: । आर्यभाषा8 अर्थ-(उत्तरपदवृद्धौ) उत्तरपदस्य' (७।३।१०) इस सूत्र के अधिकार में जो वृद्धि विहित की गई है उस वृद्धिमान् शब्द के उत्तरपद होने पर (सर्वम्) सर्वशब्द (च) और (दिक्शब्दा:) दिशावाची (पूर्वपदम्) पूर्वपद (अन्त उदात्त:) अन्तोदात्त होते हैं। उदा०-(सर्व) सर्वपाञ्चालक: । समस्त पञ्चाल जनपद में होनेवाला। (दिक्शब्द) पूर्वपोञ्चालकः । पञ्चाल जनपद के पूर्वभाग में होनेवाला। उत्तरपाञ्चालक: । पञ्चाल जनपद के उत्तरभाग में होनेवाला। सिद्धि-(१) सर्वपाञ्चालक: । यहां प्रथम सर्व और पञ्चाल शब्दों का पूर्वकालैकसर्वजरत्पुराणनवकेवला: समानाधिकरणेन' (२।१।४९) से कर्मधारय तत्पुरुष समास है, तत्पश्चात् तदन्तविधि से 'अवृद्धादपि बहुवचनविषयात्' (४।२।१२५) से शैषिक अर्थों में वुञ्' प्रत्यय होता है और उत्तरपदस्य' (७।३।१०) के अधिकार में पठित सुसर्वार्धाज्जनपदस्य (७।३।२५) से जनपदवाची पञ्चाल' उत्तरपद को आदिवृद्धि होती है। इस सूत्र से उत्तरपदस्य' (७।३।१०) के अधिकार में विहित वृद्धिमान् पाञ्चालक' उत्तरपद होने पर 'सर्व' पूर्वपद को अन्तोदात्त स्वर होता है।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy