________________
अन्तोदात्तम्
षष्ठाध्यायस्य द्वितीयः पादः
३२३
(१३) आचार्योपसर्जनश्चान्तेवासिनि । १०४ । प०वि०-आचार्योपसर्जनः १ । १ (सप्तम्यर्थे ) च अव्ययपदम्, अन्ते
वासिनि ७ । १ ।
सo - आचार्य उपसर्जनम् = अप्रधानं यस्य स आचार्योपसर्जन: (बहुव्रीहिः) । सुपां सुर्भवतीति सप्तम्येकवचनस्य स्थाने प्रथमैकवचनं छान्दसम् । छन्दोवत् सूत्राणि भवन्ति ।
अनु० - पूर्वपदम्, उदात्त:, अन्तः, दिक्शब्दा इति चानुवर्तते । अन्वयः-आचार्योपसर्जनेऽन्तेवासिनि च दिक्शब्दाः पूर्वपदम् अन्त
उदात्त: ।
अर्थ :- आचार्योपसर्जनेऽन्तेवासिवाचिनि शब्दे चोत्तरपदे दिक्शब्दा: पूर्वपदानि अन्तोदात्तानि भवन्ति ।
S
उदा०-पाणिनेश्छात्रा इति पाणिनीयाः । पूर्वे च ते पाणिनीया इति पू॒र्वता॑णिनीयाः । अ॒प॒रपा॑णिनीयाः । काशकृस्नस्य छात्राः काशकृत्स्नाः । पूर्वे च ते काशकृत्स्ना इति पू॒र्वका॑शकृत्स्ना । अ॒प॒र॒का॑शकृत्स्नाः ।
आर्यभाषाः अर्थ-(आचार्योपसर्जन:) आचार्य का कथन जहां उपसर्जन = अप्रधान है, उस (अन्तेवासिनि) शिष्यवाची शब्द के उत्तरपद होने पर (च) भी (दिक्शब्दा:) दिशावाची ( पूर्वपदम् ) पूर्वपद ( अन्त उदात्त:) अन्तोदात्त होते हैं ।
उदा० - पूर्वपोणिनीयाः । पाणिनि आचार्य के पूर्वकालीन अन्तेवासी = शिष्य | अप॒रपोणिनीया:। पाणिनि आचार्य के अपरकालीन अन्तेवासी । पूर्वकोशकृत्स्ना। काशकृत्स्न आचार्य के पूर्वकालीन अन्तेवासी । अ॒प॒र॒कोशकृत्स्नाः । काशकृत्स्न आचार्य के अपरकालीन अन्तेवासी ।
सिद्धि - (१) पूर्वपाणिनीया: । यहां पूर्व और पाणिनीय शब्दों का 'पूर्वापरप्रथमचरममध्यमध्यमवीराश्च' (२1१1५७ ) से कर्मधारय तत्पुरुष समास है । पाणिनीय' शब्द में आचार्यवाची 'पाणिनि' शब्द से 'वृद्धाच्छ:' (४ । २ । ११४ ) से शैषिक अर्थ में 'छ' प्रत्यय है। अतः यहां आचार्य अर्थ उपसर्जन=अप्रधान और शैषिक अर्थ (अन्तेवासी) प्रधान है। इस से आचार्य उपसर्जनवाले अन्तेवासीवाची 'पाणिनीय' शब्द उत्तरपद होने पर दिशावाची 'पूर्व' पूर्वपद को अन्तोदात्त स्वर होता है। ऐसे ही - अ॒प॒र॒पोणिनीयाः ।
सूत्र