________________
२५५
पाणिनीय-अष्टाध्यायी-प्रवचनम् सिद्धि-राजेब्राह्मणः । यहां राजन् और ब्राह्मण शब्दों का विशेषणं विशेष्येण बहुलम्' (२।१।५६) से कर्मधारय तत्पुरुष समास है। राजन् शब्द में 'कनिन् युवतषितक्षिराजिधन्विद्युप्रतिदिवः' (उणा० ११५६) से कनिन् प्रत्यय । प्रत्यय के नित् होने से यह नित्यादिनित्यम्' (६।१।१९१) से आधुदात्त है। यह इस सूत्र से ब्राह्मण शब्द उत्तरपद होने पर प्रकृतिस्वर से रहता है। विकल्प पक्ष में समासस्य' (६।१।२१७) से समास को अन्तोदात्त होता है-राजब्राह्मणः । ऐसे ही-राजकुमारः । राजकुमारः। प्रकृतिस्वरविकल्प:
(६०) षष्ठी प्रत्येनसि।६०। प०वि०-षष्ठी ११ प्रत्येनसि ७।१।। स०-प्रतिगतम् एनो यस्य स प्रतेना:, तस्मिन्-प्रत्येनसि (बहुव्रीहि:)। अनु०-प्रकृत्या, पूर्वपदम्, अन्यतरस्याम्, राजा इति चानुवर्तते। अन्वयः-प्रत्येनसि षष्ठी राजा पूर्वपदमन्यतरस्यां प्रकृत्या।
अर्थ:-प्रत्येनसि शब्दे उत्तरपदे षष्ठ्यन्तं राजा इति पूर्वपदमन्यतरस्यां प्रकृतिस्वरं भवति।
उदा०-राज्ञा: प्रत्येना इति राजप्रत्येना: । राजप्रत्येना: । राज्ञोऽड्गरक्षक इत्यर्थः।
आर्यभाषा: अर्थ-(प्रत्येनसि) प्रत्येनस् शब्द उत्तरपद होने पर (षष्ठी) षष्ठीअन्त (राजा) राजन् यह (पूर्वपदम्) पूर्वपद (अन्यतरस्याम्) विकल्प से (प्रकृत्या) प्रकृतिस्वर से रहता है।
उदा०-राजप्रत्येना: । राजप्रत्येनाः । राजा का अङ्गरक्षक।
सिद्धि-राजप्रत्येनाः। यहां राजन् और प्रत्येनस् शब्दों का षष्ठी (२०१८) से षष्ठीतत्पुरुष समास है। राजन् शब्द पूर्वोक्त आधुदात्त है। यह प्रत्येनस् शब्द उत्तरपद होने पर इस सूत्र से प्रकृतिस्वर से विकल्प पक्ष में समासस्य (६।१।२१७) से समास को अन्तोदात्त होता है-राजप्रत्येना:। प्रकृतिस्वरविकल्पः
(६१) क्ते च नित्यार्थे ।६१। प०वि०-क्ते ७१ च अव्ययपदम्, नित्यार्थे ७।१। स०-नित्योऽर्थो यस्य स नित्यार्थः, तस्मिन्-नित्यार्थे (बहुव्रीहिः) । अनु०-प्रकृत्या, पूर्वपदम्, अन्यतरस्यामिति चानुवर्तते।