SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य द्वितीयः पादः २८७ उदा - (ब्राह्मण:) आर्यश्चासौ ब्राह्मण इति आर्यब्राह्मण: । आर्यब्राह्मणः । (कुमार:) आर्यश्चासौ कुमार इति आ॒र्य॑कुमार: । आ॒र्य॒मा॒रः । आर्यभाषाः अर्थ-(कर्मधारये) कर्मधारय तत्पुरुष समास में (ब्राह्मणकुमारयोः ) ब्राह्मण और कुमार शब्द उत्तरपद होने पर (आर्य) आर्य शब्द ( पूर्वपदम् ) पूर्वपद (अन्यतरस्याम्) विकल्प से (प्रकृत्या ) प्रकृतिस्वर से रहता है। उदा- (ब्राह्मण) आर्यब्राह्मण: । आर्यब्राह्मण: । श्रेष्ठ ब्राह्मण । (कुमार) आर्यकुमारः । आर्यकुमारः । श्रेष्ठ कुमार। आर्य = ईश्वरपुत्र । सिद्धि - आर्यब्राह्मण: । यहां आर्य और ब्राह्मण शब्दों का विशेषणं विशेष्येण बहुलम्' (२1१ 1५६ ) से कर्मधारय तत्पुरुष समास है । 'आर्य' शब्द में 'ऋ गतौं' (भ्वा०प०) धातु से 'ऋहलोर्ण्यत्' (३ 1१1१२४ ) से ण्यत् प्रत्यय है । प्रत्यय के तित् होने से यह 'तित् स्वरितम्' से अन्तस्वरित है । यह इस सूत्र से ब्राह्मण शब्द उत्तरपद होने पर प्रकृतिस्वर से रहता है। विकल्प पक्ष में 'समासस्य' (६ । १ । २१७ ) से समास को अन्तोदात्त स्वर होता है- आर्यब्राह्मण: । ऐसे ही आर्यकुमार, आर्यकुमारः । प्रकृतिस्वरविकल्पः (५६) राजा च । ५६ । प०वि० - राजा १ । १ च अव्ययपदम् । अनु०-प्रकृत्या, पूर्वपदम्, अन्यतरस्याम्, कर्मधारये, ब्राह्मणकुमारयोरिति चानुवर्तते । अन्वयः-कर्मधारये ब्राह्मणकुमारयो राजा च पूर्वपदमन्यतरस्यां प्रकृत्या । अर्थः-कर्मधारये समासे ब्राह्मणकुमारयोरुत्तरपदयो राजा च पूर्वपदं विकल्पेन प्रकृतिस्वरं भवति । उदा०-(ब्राह्मणः) राजा चासौ ब्राह्मण इति राज॑ब्राह्मणः । राजब्राह्मणः । (कुमार:) राजा चासौ कुमार इति राज॑कुमारः । रा॒जकुमारः । आर्यभाषाः अर्थ- (कर्मधारये) कर्मधारय तत्पुरुष समास में (ब्राह्मणकुमारयोः) ब्राह्मण और कुमार शब्द उत्तरपद होने पर (राजा) राजा ( पूर्वपदम् ) पूर्वपद (च) भी (अन्यतरस्याम्) विकल्प से (प्रकृत्या ) प्रकृतिस्वर से रहता है। उदा०- (ब्राह्मण) राजेब्राह्मण: । राजब्राह्मणः । ब्राह्मण राजा । (कुमारः ) राजेकुमार: । राजकुमार: । कुमार राजा ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy