SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २८६ पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वयः - कर्मधारये कतरकतमौ पूर्वपदमन्यतरस्यां प्रकृत्या । अर्थः-कर्मधारये समासे कतरकतमौ पूर्वपदे विकल्पेन प्रकृतिस्वरे भवतः । उदा०- (कतर:) कतरश्चासौ कठ इति के॒त॒रव॑ठः । क॒त॒रठः । ( कतमः) कतमश्चासौ कठ इति कृत॒मठ: । क॒तमकठः । आर्यभाषाः अर्थ- (कर्मधारये) कर्मधारय तत्पुरुष समास में (कतरकतमौ) कतर और कतम शब्द ( पूर्वपदम् ) पूर्वपद (अन्यतरस्याम् ) विकल्प से ( प्रकृत्या) प्रकृतिस्वर से रहते हैं । उदा०- - (कतर) क॒तर॑कठः । कतरकठः । इन दोनों में कौन-सा कठ है ? ( कतम) क॒त॒मठः । कत॒मकठः । इन सब में कौन-सा कठ है ? सिद्धि-(१) क॒त॒रर्कठः । यहां कतर और कठ शब्दों का कतरकतमौ जातिपरिप्रश्नें (२1१/६२) से कर्मधारय तत्पुरुष समास है । कतर शब्द में किंयत्तदोर्निर्धारणे द्वयोरेकस्य उतरच्' (५ / ३ / ९२ ) से उतरच् प्रत्यय है । प्रत्यय के चित् होने से 'चित: ' (६।१।१५८) से यह अन्तोदात्त है। यह इस सूत्र से कर्मधारय समास के पूर्वपद में प्रकृतिस्वर से रहता है। विकल्प पक्ष में 'समासस्य' (६ |१| २१७ ) से समास को अन्तोदात्त होता है- कतरकठः । (२) कत॒मठ: । यहां कतम और कठ शब्दों का पूर्ववत् कर्मधारय तत्पुरुष समास है । 'कतम' शब्द में 'वा बहूनां जातिपरिप्रश्ने डतमच्' (५ । ३ ।९३) से 'डतमच्' प्रत्यय है। शेष कार्य पूर्ववत् है । प्रकृतिस्वरविकल्पः । (५८) आर्यो ब्राह्मणकुमारयोः । ५८ । प०वि० - आर्य: ५ ।१ ब्राह्मण कुमारयोः ७ । २ । स०-ब्राह्मणश्च कुमारश्च तौ ब्राह्मणकुमारौ तयो: - ब्राह्मणकुमारयोः (इतरेतरयोगद्वन्द्वः) । । अनु०-प्रकृत्या, पूर्वपदम्, अन्यतरस्याम्, कर्मधारय इति चानुवर्तते । अन्वयः-कर्मधारये ब्राह्मणकुमारयोरार्यः पूर्वपदमन्यतरस्यां प्रकृत्या । अर्थः-कर्मधारये समासे ब्राह्मणकुमारयोरुत्तरपदयोरार्यः शब्द: पूर्वपदं विकल्पेन प्रकृतिस्वरं भवति ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy