________________
२५६
पाणिनीय-अष्टाध्यायी- प्रवचनम्
(४/१/८८) से उसका लुक् हो जाता है। शेष स्वरकार्य पूर्ववत् है । ऐसे ही दर्शकपाल, पञ्चभगाल:, दर्शभगाल:, पञ्चेशराव, दर्शशरावः ।
(३) पञ्चैवर्ष: । यहां पञ्चन और कालवाची वर्ष शब्दों का तद्धितार्थ में पूर्ववत् द्विगुसमास है । 'वर्षाल्लुक् च' (५1१1८८) से निर्वृत्त आदि अर्थों में विहित 'ठञ्' प्रत्यय का लुक् हो जाता है। शेष स्वरकार्य पूर्ववत् है । ऐसे ही दर्शवर्ष: ।
प्रकृतिस्वरविकल्पः
(३०) बह्वन्यतरस्याम् । ३० ।
प०वि० - बहु १ । १ अन्यतरस्याम् अव्ययपदम् ।
।
अनु० - प्रकृत्या, पूर्वपदम्, इगन्तकालकपालभगालशरावेषु, द्विगाविति
अन्वयः-द्विगाविगन्तकालकपालभगालशरावेषु बहुपूर्वपदमन्यतरस्यां
प्रकृत्या ।
अर्थ:-द्विगौ समासे इगन्तेषु कालवाचिषु कपालभगालशरावेषु चोत्तरपदेषु बहु-शब्द: पूर्वपदं विकल्पेन प्रकृतिस्वरं भवति ।
1
उदा०- ( इगन्तः) बह्योऽरत्नयः प्रमाणमस्येति बहरत्नि: । बहरत्नि: । (कालः) बहून् मासान् भृतो भूतो भावी वेति बहुमास्यः । ब॒हुमा॒स्यः । (कपालः) बहुषु कपालेषु संस्कृतो बहुकपालः । बहुकपाल: । ( भगाल: ) बहुषु भगालेषु संस्कृतो बहुभगाल: । बहुभगाल: । (शराव :) बहुषु शरावेषु संस्कृतो ब॒हु॑शराव: । ब॒हुशराव: ।
1
चानुवर्तते ।
आर्यभाषाः अर्थ- (द्विगौ) द्विगुसमास में (इगन्तव्शरावेषु) इगन्त, कालवाची और कपाल, भगाल, शराव शब्दों के उत्तरपद होने पर (बहु) बहु- शब्द ( पूर्वपदम् ) पूर्वपद (अन्यतरस्याम्) विकल्प से ( प्रकृत्या ) प्रकृतिस्वर से रहता है।
उदा०
- ( इगन्त) बहेरत्नि: । बहरनिः । बहुत अरत्नि प्रमाणवाला । अरलि-डेढ़ फुट लम्बा। (काल) बहुमास्यः । बहुमास्यः । बहुत मासों तक भृत, भूत, भावी सेवक आदि । (कपाल) बहुकपालः । बहुकपालः । बहुत कपालों में संस्कृत पुरोडाश। (भगाल) बहुभगाल: । बहुभगाल: । बहुत भगालों में संस्कृत पुरोडाश। (शराव ) बहुशरावः । बहुशरावः । बहुत शराबों में संस्कृत पुरोडाश ।
सिद्धि - (१) ब॒ह॑रत्नि: । यहां बहु और इगन्त अरत्नि शब्दों का तद्धितार्थ में पूर्ववत् द्विगुसमास है। 'बहु' शब्द 'फिषोऽन्तोदात्तः' (फिट्० १1१ ) से अन्तोदात्त है । उसे इस सूत्र