________________
षष्टाध्यायस्य द्वितीयः पादः
२५५ अर्थ:-द्विगौ समासे इगन्तेषु, कालवाचिषु, कपालभगालशरावेषु च शब्देषु उत्तरपदेषु पूर्वपदं प्रकृतिस्वरं भवति।
उदा०-(इगन्त:) पञ्चारत्नय: प्रमाणमस्येति पञ्चारत्नि: । दशारत्नि: । (काल:) पञ्च मासान् भृतो भूतो भावी वेति पञ्चमास्य: । दर्शमास्यः । पञ्चभिर्वर्षेर्निर्वृत्त इति पञ्चवर्षः । दशवर्षः। (कपाल:) पञ्चसु कपालेषु संस्कृत: पञ्चकपाल: । दर्शकपाल:। (भगाल:) पञ्चसु भगालेषु संस्कृत: पञ्चभगाल: । दर्शभगाल: । (शराव:) पञ्चसु शरावेषु संस्कृत: पञ्चशरावः । दर्शशरावः।
आर्यभाषा: अर्थ-(द्विगौ) द्विगुसमास में (इगन्तःशरावेषु) इगन्त, कालवाची और कपाल, भगाल, शराव शब्दों के उत्तरपद होने पर (पूर्वपदम्) पूर्वपद (प्रकृत्या) प्रकृतिस्वर से रहता है।
उदा०-(इगन्त) पञ्चारनि:। पांच अरलि प्रमाण (लम्बाई) वाला। दशारनि:। दश अरनि प्रमाणवाला। अरनि-डेढ़ फुट लम्बा। (काल) पञ्चमास्य: । पांच मास तक भूत, भूत वा भावी सेवक आदि। दशेमास्यः । दश मास तक भृत, भूत वा भावी सेवक आदि। (कपाल) पञ्चकपाल: । पांच कपालों में संस्कृत पुरोडाश। दशकपालः । दश कपालों में संस्कृत पुरोडाश। कपाल-प्याला (कटोरा)। (भगाल) पञ्चभगाल:। पांच भगालों में संस्कृत पुरोडाश। दर्शभगाल: । दश भगालों में संस्कृत पुरोडाश। भगाल-खोपड़ी की आकृति का पात्रविशेष। (शराव) पञ्चशराव: । पांच भगालों में संस्कृत पुरोडाश। दशशरावः । दश भगालों में संस्कृत पुरोडाश। शराव-शकोरा, मिट्टी का पात्रविशेष।
सिद्धि-(१) पञ्चारनिः। यहां पञ्चन् और इगन्त अरनि शब्दों का तद्धितार्थोत्तरपदसमाहारे च' (२।११५०) से तद्धितार्थ में द्विगुसमास है। प्रमाणे द्वयसजदनमात्रच:' (५।२।३७) से प्रमाण अर्थ में मात्रच् प्रत्यय होता है किन्तु वा०- प्रमाणे लो द्विगोर्नित्यम्' (५।२।३७) से उसका नित्य लोप हो जाता है। पञ्चन्' शब्द त्र. संख्याया:' (फिट० २।५) से आधुदात्त है। यह इस सूत्र से द्विगुसमास में इगन्त अरनि शब्द उतरपद होने पर प्रकृतिस्वर से रहता है। ऐसे ही-दारनिः ।
(२) पञ्चमास्यः । यहां पञ्चन् और कालवाची मास शब्दों का तद्धितार्थ में पूर्ववत् द्विगुसमास है। उससे द्विगोर्यप्' (५।१।८२) से भूत अर्थ में तथा वयः (आयु) अभिधेय में 'यप् प्रत्यय है। शेष स्वरकार्य पूर्ववत् है। ऐसे ही-दर्शमास्यः ।
(३) पञ्चकपालः। यहां पञ्चन् और कपाल शब्दों का तद्धितार्थ में पूर्ववत् द्विगुसमास है। संस्कृतं भक्षा:' (४।२।१६) से संस्कृत अर्थ में 'अण्' प्रत्यय और 'द्विगोर्तुगनपत्ये