________________
२५२
प्रकृतिस्वर:
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(२६) कुमारश्च । २६ ।
प०वि०-कुमारः १।१ च अव्ययपदम् ।
अनु०-प्रकृत्या, पूर्वपदम् कर्मधारये इति चानुवर्तते । अन्वयः-कर्मधारये कुमारः पूर्वपदं च प्रकृत्या । अर्थ:-कर्मधारये समासे कुमार-शब्द: पूर्वपदं च प्रकृतिस्वरं भवति ।
उदा०-कुमारी चेयं श्रमणा - कुमार श्रमणा । कुमारी चेयं कुलटाकु॒मा॒रर्कुलटा। कुमारी चेयं तापसी - कुमा॒रता॑पसी ।
आर्यभाषाः अर्थ-(कर्मधारये ) कर्मधारय समास में (कुमार:) कुमार शब्द (पूर्वपदम् ) पूर्वपद (च) भी (प्रकृत्या ) प्रकृतिस्वर से रहता है।
उदा०-कुमा॒रव॑मणा । श्रमणा = संन्यासिनी कुमारी । कुमारकुलटा | कुलटा= व्यभिचारिणी कुमारी । कुमा॒रता॑पसी । तपस्विनी कुमारी ( ब्रह्मचारिणी) ।
सिद्धि-कु॒मा॒रथ॑मणा । यहां कुमारी और श्रमणा शब्दों का 'कुमारः श्रमणादिभि:' ( २/२/६९ ) से कर्मधारय समास है । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इस परिभाषा से स्त्रीलिङ्ग कुमारी शब्द का ग्रहण किया जाता है। 'पुंवत् कर्मधारयजातीयदेशीयेषु' (३ | ३ | ४३) से 'कुमारी' शब्द को पुंवद्भाव होता है। 'कुमार' शब्द में 'कुमार क्रीडायाम् ' ( चु०3०) धातु से 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' (३ । १ । १३४ ) से पचादि अच् प्रत्यय है। प्रत्यय के चित् होने से 'चित:' ( ६ । १ । १५८) से अन्तोदात्त है। यह इस सूत्र से कर्मधारय समास में पूर्वपद में प्रकृतिस्वर से रहता है।
आद्युदात्तः
(२७) आदिः प्रत्येनसि । २७ ।
प०वि० - आदिः ५ ।१ प्रत्येनसि ७ । १ ।
स०-प्रतिगतम् एनो यस्य स प्रत्येनाः, तस्मिन् - प्रत्येनसि (बहुव्रीहि: ) । एन:=पापम् ।
अनु० - पूर्वपदम्, कर्मधारये, कुमार इति चानुवर्तते। अन्वयः-कर्मधारये प्रत्येनसि कुमार: पूर्वपदम् आदि: (उदात्तम्) । अर्थः-कर्मधारये समासे प्रत्येनसि शब्दे उत्तरपदे कुमारशब्द: पूर्वपदम् आद्युदात्तं भवति।