SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २५३ षष्टाध्यायस्य द्वितीयः पादः उदा०-कुमारश्चासौ प्रत्येना इति कुमारप्रत्येनाः । पापरहित: कुमार इत्यर्थः । आर्यभाषा अर्थ-(कर्मधारये) कर्मधारय समास में (प्रत्येनसि) प्रत्येनस् शब्द उत्तरपद होने पर (कुमार:) कुमार शब्द (पूर्वपदम्) पूर्वपद (आदिः) आधुदात्त होता है। उदा०-कुमारप्रत्येना: । पापरहित कुमार । राजा का अंगरक्षक राजकुमार (पाणिनिकालीन भारतवर्ष, पृ० ३९७)। सिद्धि-कुमारप्रत्येनाः । यहां कुमार और प्रत्येनस् शब्दों का विशेषणं विशेष्येण बहुलम्' (२।११५६) से कर्मधारय समास है। इस सूत्र से प्रत्येनस्' शब्द उत्तरपद होने पर 'कुमार' शब्द पूर्वपद आधुदात्त होता है। उदात्त' शब्द इस सूत्र में पठित नहीं है किन्तु अर्थसामर्थ्य से उदात्त-अर्थ ग्रहण किया जाता है। आधुदात्तविकल्पः (२८) पूगेष्वन्यतरस्याम्।२८। प०वि०-पूगेषु ७।३ अन्यतरस्याम् अव्ययपदम्। अनु०-पूर्वपदम्, कर्मधारये, कुमारः, आदिरिति चानुवर्तते। अन्वय:-कर्मधारये पूगेषु कुमार: पूर्वपदमन्यतरस्याम् आदि: (उदात्तम्)। ___ अर्थ:-कर्मधारये समासे पूगवाचिषु उत्तरपदेषु कमारशब्द: पूर्वपदं विकल्पेन आधुदात्तं भवति । नानाजातीया अनियतवृत्तयोऽर्थकामप्रधाना: संघा: पूगा इत्युच्यन्ते। उदा०-कुमाराश्च ते चातका: कुमारचातकाः। कुमारचातका: । कुमारलोहध्वजा: । कुमारलौहध्वजा: । कुमारबलाहका: । कुमारबलाहका: । कुमारजीमूता: । कुमारजीमूताः । अत्र यदाऽऽद्युदात्तत्वं न भवति तदा कुमारश्च' (६।२।२६) इत्यत्र ये 'लक्षणप्रतिपदोक्तयो: प्रतिपदोक्तस्यैव ग्रहणम्' इति परिभाषया प्रतिपदोक्तस्यैव ग्रहणमिच्छन्ति तेषां मते 'समासस्य' (६।१।२१७) इत्यनेनान्तोदात्तत्वमेव भवति-कुमारचातकाः। कुमारलोहध्वजाः । कुमारबलाहका: । कुमारजीमूताः।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy