________________
२४६
पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ:-सम्भावनवाचिनि तत्पुरुष समासे आशङ्काबाधनेदीयस्सु उत्तरपदेषु पूर्वपदं प्रकृतिस्वरं भवति । अस्तित्वाध्यवसाय: सम्भावनमुच्यते। अध्यवसाय: निश्चय:।
उदा०-(आशङ्क:) गमनाशकं वर्तते। गमनमाशक्यते इति सम्भाव्यते। वचनाशकं वर्तते। व्याहरणाशड्कं वर्तते । (आबाध:) गमनाबाधं वर्तते। गमनं बाध्यते इति सम्भाव्यते। वचनाबाधं वर्तते । व्याहरणाबाधं वर्तते। (नदीय:) गमननेदीयो वर्तते । गमनमतिनिकटतरमिति सम्भाव्यते। व्याहरणनेदीयो वर्तते।
आर्यभाषा: अर्थ-(सम्भावने) अस्तित्व के निश्चयवाची (तत्पुरुषे) तत्पुरुष समास में (आशङ्काबाधनेदीयस्सु) आशङ्क, आबाध और नेदीयस् शब्द उत्तरपद होने पर (पूर्वपदम्) पूर्वपद (प्रकृत्या) प्रकृतिस्वर से रहता है।
उदा०-(आशङ्क) गमनाशकं वर्तते । गमन की आशंका सम्भावित है। वर्चनाशकं वर्तते। कथन की आशंका सम्भावित है। व्याहरणाशकं वर्तते । बोलने की आशंका सम्भावित है। (आबाध) गमनाबाधं वर्तते । गमन में बाधा सम्भावित है। वचनाबाधं वर्तते । वचन में बाधा सम्भावित है। व्याहरणाबाधं वर्तते । बोलने में बाधा सम्भावित है। (नेदीयस्) गमननेदीयो वर्तते । गमन अति निकटतर है, सम्भावना है। व्याहरणनेदीयो वर्तते । बोलना अति निकट है, सम्भावना है। ___ सिद्धि-गमनाशङ्कम् । यहां गमन और आशङ्क शब्दों का विशेषणं विशेष्येण बहुलम् (२।१।५६) से कर्मधारय तत्पुरुष समास है अथवा मयूरव्यंसकादयश्च' (२।१।७१) से भी उक्त समास हो सकता है। 'गमन' शब्द ल्युट्-प्रत्ययान्त होने से लिति' (६।१।१८७) से इसका प्रत्यय से पूर्ववती अच् उदात्त है। यह इस सूत्र से सम्भावनवाची तत्पुरुष समास में आशक शब्द उत्तरपद होने पर प्रकृतिस्वर से रहता है। ऐसे ही-वचनाशङ्कम्, व्याहरणाशङ्कम् आदि। प्रकृतिस्वर:
(२२) पूर्वे भूतपूर्वे ।२२। प०वि०-पूर्वे ७।१ भूतपूर्वे ७।१।। स०-भूत: पूर्वीमति-भूतपूर्वः, ‘सुप् सुपा' इति केवलसमासः । अनु०-प्रकृत्या, पूर्वपदम्, तत्पुरुषे इति चानुवर्तते। अन्वय:-भूतपूर्वे तत्पुरुषे पूर्वे पूर्वपदं प्रकृत्या।