________________
२४५
षष्ठाध्यायस्य द्वितीयः पादः प्रकृतिस्वरविकल्प:
(२०) वा भुवनम् ।२०। प०वि०-वा अव्ययपदम्, भुवनम् १।१। अनु०-प्रकृत्या, पूर्वपदम्, तत्पुरुषे, पत्यौ, ऐश्वर्ये इति चानुवर्तते । अन्वय:-ऐश्वर्ये तत्पुरुषे पत्यौ भुवनं पूर्वपदं वा प्रकृत्या।
अर्थ:-ऐश्वर्यवाचिनि तत्पुरुष समासे पति-शब्दे उत्तरपदे भुवनमिति पूर्वपदं विकल्पेन प्रकृतिस्वरं भवति ।
उदा०-भुवनस्य पति:-भुवनपतिः । भुवनपतिः ।
आर्यभाषा: अर्थ-(एश्वर्ये) ऐश्वर्यवाची (तत्पुरुषे) तत्पुरुष समास में (पत्यौ) पति-शब्द उत्तरपद होने पर (भुवनम्) भुवन-शब्द (पूर्वपदम्) पूर्वपद (वा) विकल्प से (प्रकृत्या) प्रकृतिस्वर से रहता है।
उदा०-भुवनपतिः, भुवनपति: । भुवन जगत् का ईश्वर (स्वामी)।
सिद्धि-भुवनपतिः। यहां भुवन और पति शब्दों का 'षष्ठी' (२।२।८) से षष्ठीतत्पुरुष समास है। 'भुवन' शब्द रज्जे: क्युन्' (उणा० २८०) से 'क्युन्' प्रत्यय की अनुवृत्ति में 'भूसूधूभ्रस्जिभ्यश्छन्दसि' (उणा० २।८१) से क्युन्-प्रत्ययान्त है। यह इस सूत्र से ऐश्वर्यवाची तत्पुरुष समास में पति-शब्द उत्तरपद होने पर प्रकृतिस्वर से रहता है और विकल्प पक्ष में समासस्य' (६।१ ।२१७) से अन्तोदात्त स्वर होता है-भुवनपतिः ।
उणादि कोष (२।८१) में 'भुवन' शब्द वैदिकभाषा में आधुदात कहा गया है किन्तु उणादयो बहुलम्' (३।३।१) में बहुलवचन से लौकिकभाषा में भी वह आधुदात्त होता है। जैसे-भुवनपतिरादित्य:। प्रकृतिस्वर:
(२१) आशङ्काबाधनेदीयस्सु सम्भावने।२१। प०वि०-आशङ्क-आबाध-नेदीयस्सु ७।३ सम्भावने ७।१।
स०-आशङ्कश्च आबाधश्च नेदीयाँश्च तानि आशङ्काबाधनेदीयांसि, तेषु-आशङ्काबाधनेदीयस्सु (इतरेतरयोगद्वन्द्व:)।
अनु०-प्रकृत्या, पूर्वपदम्, तत्पुरुषे इति चानुवर्तते । अन्वयः-सम्भावने तत्पुरुषे आशङ्काबाधनेदीयस्सु पूर्वपदं प्रकृत्या।