________________
षष्ठाध्यायस्य प्रथमः पादः
६
अत्र आदिशब्दः प्रकारवचन:, तुजधातोरभ्यासस्य दीर्घो न विहितः, दृश्यते च, ये तथाभूता धातवस्ते तुजादय:, तेषामभ्यासस्य दीर्घः साधुर्भवतीत्यर्थः । तुजादीनां धातूनां छन्दसि प्रत्ययविशेषे एव दीर्घत्वं दृश्यते, ततोऽन्यत्र तु न भवति - तुतोज शबलान् हरीन् ।
उदा०-तूतुजान: (ऋ०१।३।६) । मामहान: ( तै०सं० ४।६।३।२) । दाधान। अनड्वान् दाधार ( शौ०सं० ४ । ११ । १ ) । मीमाय ( शौ०सं० ५। ११ । ३ । सतूताव ( ० १ । ९४ । २ ) । इत्यादिकम् ।
आर्यभाषाः अर्थ- (तुजादीनाम्) तुज आदि अर्थात् तुज-प्रकारक धातुओं के ( अभ्यासस्य) अभ्यास को (दीर्घ) दीर्घ होता है।
यहां आदि शब्द प्रकारवाची है, तुज धातु के अभ्यास को किसी सूत्र से दीर्घ विधान नहीं किया गया किन्तु दिखाई देता है । जो इस प्रकार की धातु हैं उन्हें तुजादि समझना चाहिये और उनके अभ्यास को दीर्घ व्याकरणशास्त्र से साधु है । तुजादि धातुओं को छन्द में और प्रत्ययविशेष में ही दीर्घ होता है, उससे अन्यत्र नहीं जैसे-तुतोज शवलान् हरीन् ।
उदा० - तूतुजान: (ऋ० १ । ३ । ६) । मामहान: ( तै०सं० ४ / ६ / ३ / २ ) । दाधान । अनड्वान् दाधार (शौ०सं० ४ । ११ । १ ) । मीमाय ( शौ०सं० ५ /११ / ३ ) । स तूताव (ऋ०१/९४/२) । इत्यादि ।
सिद्धि - (१) तूतुजान: । तुज+लिट् । तुज्+कानच् । तुज्-तुज्+आन। हु-तुज्+आन । तू तुज्+आन। तूतुजान+सु । तूतुजान: ।
यहां 'तुज हिंसायाम्' (भ्वा०प०) धातु से 'छन्दसि लिट्' (३1२1१०५ ) से लिट् प्रत्यय, 'लिट: कानच् वा' (३ / २ /१०६ ) से लिट् के स्थान में कानच् आदेश. 'लिटि धातोरनभ्यासस्य' (६ |१| ८ ) से तुज् धातु को द्वित्व और इस सूत्र से अभ्यास को दीर्घ होता है।
(२) मामहान: । 'मह पूजायाम् ' ( भ्वा०प०) धातु से पूर्ववत् ।
(३) दाधान: । डुधाञ् धारणपोषणयो:' (जु०उ० ) धातु से पूर्ववत् ।
(४) दाधार । 'धृञ् धारणें (भ्वा०3०) धातु से पूर्ववत् लिट् प्रत्यय और 'तिप्तस्झि०' (३।४।७४ ) से लकार के स्थान में तिप् आदेश और उसके स्थान में 'परस्मैपदानां णलतुसुस्०' (३।४।८२) से णल् आदेश है। शेष कार्य पूर्ववत् है ।
(५) मीमाय । 'डुमिञ् प्रक्षेपणे' (स्वा० उ० ) धातु से पूर्ववत् । (६) तूताव । तु गतिवृद्धिहिंसासु' (अदा०प०) धातु से पूर्ववत् ।