________________
२३४
प्रकृतिस्वरः
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(१०) अध्वर्युकषाययोर्जातौ ॥ १० ॥
प०वि० - अध्वर्यु- कषाययोः ७ । २ जातौ ७ । १ ।
स०-अध्वर्युश्च कषायश्च तौ - अध्वर्युकषायौ, तयोः - अध्वर्युकषाययोः
(इतरेतरयोगद्वन्द्वः) ।
अनु० - प्रकृत्या, पूर्वपदम्, तत्पुरुषे इति चानुवर्तते । अन्वयः- तत्पुरुषेऽध्वर्युकषाययो: पूर्वपदं प्रकृत्या, जातौ । अर्थः- तत्पुरुषे समासेऽध्वर्युकषाययोरुत्तरपदयोः पूर्वपदं प्रकृतिस्वरं भवति, जातौ गम्यमानायाम् ।
उदा०- (अध्वर्युः) कठश्चासावध्वर्युः क॒ठाध्व॑र्युः । कालापार्ध्वर्युः । प्राच्यध्वर्यु: । ( कषायः) सर्पिर्मण्डस्य कषायम् - सर्पिर्मण्डक॑षायम् । उमापुष्पक॑षायम् । दे॑व॒रि॒क॑कषायम् ।
आर्यभाषाः अर्थ- (तत्पुरुषे ) तत्पुरुष समास में (अध्वर्युकषाययोः) अध्वर्यु और कषाय शब्द उत्तरपद होने पर (पूर्वपदम् ) पूर्वपद (प्रकृत्या) प्रकृतिस्वर से रहता है (जाती) यदि वहां जाति अर्थ की प्रतीति हो ।
उदा०- - (अध्वर्यु) कुठार्ध्वर्युः । कठ जाति का अध्वर्यु (ऋत्विक्) । कालापार्ध्वर्युः । कालाप जाति का अध्वर्यु (ऋत्विक्) । प्राच्योध्वर्युः । प्राच्य भरत का अध्वर्यु । (कषाय ) स॒र्पर्म॒ण्डक॑षायम् । घृत की मांड के समान कसैला पदार्थ । उ॒मापुष्पक॑षायम् । हल्दी के फूल के समान कसैला पदार्थ । दौवारिककेषायम् । द्वारपाल के समान कसैले ( कड़वे ) स्वभाव का पुरुष ।
सिद्धि - (१) कठाध्वर्युः । कठ+सु+अध्वर्यु+सु । कठाध्वर्यु+सु । कठाध्वर्युः ।
यहां कठ और अध्वर्यु शब्दों का 'मयूरव्यंसकादयश्चं' (२1१1७१ ) से कर्मधारय तत्पुरुष समास है। इस सूत्र से अध्वर्यु शब्द उत्तरपद परे होने पर 'कठ' पूर्वपद जातिविशेष अर्थ अभिधेय में प्रकृतिस्वर से रहता है। 'कठ' शब्द 'नन्दिग्रहिपचादिभ्याल्युणिन्यचः ' (३ | १|१३४) से पचादि अच्-प्रत्ययान्त व्युत्पादित है । उस 'कठ' शब्द से 'कलापिवैशम्पायनान्तेवासिभ्यश्च' (४ | ३ | १०४ ) से प्रोक्त अर्थ में 'णिनि' प्रत्यय होता है और उसका 'कठचरकाल्लुक्' (४।३।१०७) से लुक् हो जाता है। इस प्रकार 'कठ' शब्द प्रत्ययस्वर से अन्तोदात्त है।
(२) कालापाध्वर्युः । यहां कालाप और अध्वर्यु शब्दों का पूर्ववत् कर्मधारयतत्पुरुष समास है। इस सूत्र से अध्वर्यु शब्द उत्तरपद होने पर 'कालाप' पूर्वपद जाति अर्थ अभिधेय