________________
२२७
षष्ठाध्यायस्य द्वितीयः पादः
२२७ प्रकृतिस्वरः
(३) वर्णो वर्णेष्वनेते।३। प०वि०-वर्ण: १।१ वर्णेषु ७ ।३ अनेते ७।१।
स०-न एत:-अनेत:, तस्मिन्-अनेते (नञ्तत्पुरुषः), एत:-रंग-बिरंगा इति भाषायाम्।
अनु०-प्रकृत्या, पूर्वपदम्, तत्पुरुषे इति चानुवर्तते । अन्वय:-तत्पुरुषेऽनेतेषु वर्णेषु वर्ण: पूर्वपदं प्रकृत्या।
अर्थ:-तत्पुरुष समासे एत-शब्दवर्जितषु वर्णवाचिषु उत्तरपदेषु वर्णवाचि पूर्वपदं प्रकृतिस्वरं भवति।
उदा०-कृष्णश्चासौ सारङ्ग इति कृष्णसारङ्ग: । लोहितसारङ्गः । कृष्णकल्माष: । लोहितकल्माषः । ___ आर्यभाषा: अर्थ-(तत्पुरुषे) तत्पुरुष समास में (अनेते) एत-शब्द से भिन्न (वर्णेषु) वर्णवाची उत्तरपद होने पर (वर्ण:) वर्णवाची (पूर्वपदम्) पूर्वपद (प्रकृत्या) प्रकृतिस्वर से रहता है।
उदा०-कृष्णसारङ्ग: । काला और चितकबरा। लोहितसारङ्ग: । लाल और चितकबरा। कृष्णशेबल: । काला और रंग-बिरंगा। लोहितशबल: । लाल और रंग-बिरंगा।।
सिद्धि-(१) कृष्णसारङ्गः । कृष्ण+सु+सारङ्ग+सु । कृष्णसारम+सु । कृष्णसारङ्गः ।
यहां कृष्ण और सारङ्ग शब्दों का वर्णो वर्णेन' (२।१।६९) से कर्मधारय तत्पुरुष समास है। यहां एत-शब्द से भिन्न वर्ण विशेषवाची सारङ्ग' शब्द उत्तरपद होने पर वर्णविशेषवाची कृष्ण' पूर्वपद इस सूत्र से प्रकृतिस्वर से रहता है। कृषेर्वणे (उणा० ३।४) से कृष्ण' शब्द नक्-प्रत्ययान्त होने से अन्तोदात्त है। ऐसे ही-कृष्णकल्माषः।
(२) लोहितसारङ्ग: । यहां लोहित और सारङ्ग शब्दों का पूर्ववत् कर्मधारय तत्पुरुष समास है। एत-शब्द से भिन्न वर्ण विशेषणवाची सारङ्ग शब्द उत्तरपद होने पर वर्णविशेषवाची लोहित' पूर्वपद इस सूत्र से प्रकृतिस्वर से रहता है। लोहित शब्द रुहेरश्च लो वा' (उणा० ३।९४) से इतन्-प्रत्ययान्त होने से आधुदात्त है। ऐसे ही-लोहितशबल: । प्रकृतिस्वर:
(४) गाधलवणयोः प्रमाणे।४। प०वि०-गाध-लवणयोः ७।२ प्रमाणे ७।१।