SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २२३ षष्ठाध्यायस्य द्वितीयः पादः यहां कर्षात्वतो घञोऽन्त उदात्त:' (६।१।१५४) से उदात्त की और तित् स्वरितम् (६।१।१७९) से स्वरित की अनुवृत्ति होने से सर्वानुदात्तवाले पूर्वपद में यह पूर्वपद प्रकृतिस्वर की विधि नहीं होती है। जैसे-समभाग: । यहां पूर्वपद का 'सम' शब्द सर्वानुदात्त है। अत: यहां समासस्य' (६।१।२१९) से अन्तोदात्त स्वर होता है। प्रकृतिस्वर:(२) तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्यय द्वितीयाकृत्याः ।। प०वि०-तत्पुरुषे ७।१ तुल्यार्थ-तृतीया-सप्तमी-उपमान-अव्ययद्वितीया-कृत्या: १।३। स०-तुल्योऽर्थो यस्य तत्-तुल्यार्थम् । तुल्यार्थं च तृतीया च सप्तमी च उपमानं च अव्ययं च द्वितीया च कृत्याश्च ते-तुल्यार्थ०कृत्या: (बहुव्रीहिगर्भित इतरेतरयोगद्वन्द्वः)। अनु०-प्रकृत्या, पूर्वपदमिति चानुवर्तते। अन्वय:-तत्पुरुषे तुल्यार्थ०कृत्या: पूर्वपदं प्रकृत्या। अर्थ:-तत्पुरुष समासे तुल्यार्थम्, तृतीयान्तम्, सप्तम्यन्तम्, उपमानवाचि, अव्ययम्, द्वितीयान्तम्, कृत्यप्रत्ययान्तं च पूर्वपदं प्रकृतिस्वरं भवति। उदा०-(तुल्यार्थम्) तुल्यश्चासौ श्वेत:-तुल्यश्वेत: । तुल्यलोहितः। तुल्य॑महान्। सदृक् चासौ श्वेत:-सदृकच्छवेत: । सदृग्लोहितः । सदृग्महान्। सदृशश्चासौ श्वेत:-सदृशश्वत: । सदृशोहितः । सदृशमहान्। (तृतीयान्तम्) शकुलया खण्ड:-शकुलार्खण्ड: । किरिणा काण:-किरिकाण: । (सप्तम्यन्तम्) अक्षेषु शौण्ड:-अक्षशौण्ड: । पानशौण्ड: (उपमानम्) शस्त्री इव श्यामाशस्त्रीश्यामा । कुमुदश्यैनी। हंसगद्गदा। न्यग्रोधपरिमण्डला । दूर्वाकाण्डश्यामा । शरकाण्डगौरी। (अव्ययम्) न ब्राह्मण:-अब्राह्मण: । अवृषल: । कुत्सितो ब्राह्मण:-कुब्राह्मणः। कुवृषलः। निष्क्रान्त: कौशाम्ब्या:-निष्कौशाम्बिः । निर्वाराणसिः । खट्वामतिक्रान्त:-अतिखट्व: । अतिमाल: । (द्वितीया) मुहूर्त सुखम्-मुहूर्तसुखम् । मुहूर्तर्रमणीयम् । सर्वरात्रं कल्याणी-सर्वराककल्याणी।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy