________________
षष्ठाध्यायस्य द्वितीयः पादः
उत्तरस्वरप्रकरणम्
(पूर्वपदप्रकृतिस्वरप्रकरणम्) प्रकृतिस्वर:
(१) बहुव्रीहौ प्रकृत्या पूर्वपदम्।१। प०वि०-बहुव्रीहौ ७।१ प्रकृत्या ३१ पूर्वपदम् १।१ अन्वय:-बहुव्रीहौ पूर्वपदं प्रकृत्या।
अर्थ:-बहुव्रीहौ समासे पूर्वपदं प्रकृतिस्वरं भवति, पूर्वपदस्य य: स्वर: स प्रकृत्या भवति, स्वभावेनाऽवतिष्ठते, न विकारमनुदात्तत्वमापद्यते इत्यर्थः।
उदा०-कार्णम् उत्तरासगं यस्य स:-कार्णोत्तरासग: । यूपो वलजो यस्य स:-यूपवलज: । ब्रह्मचारी परिस्कन्दो यस्य स:-ब्रह्मचारिपरिस्कन्दः । स्नातक: पुत्रो यस्य स:-स्नातकपुत्र: । अध्यापक: पुत्रो यस्य स:-अध्यापकपुत्रः । श्रोत्रिय: पुत्रो यस्य स:-श्रोत्रियपुत्रः । मनुष्यो नाथो यस्य स:-मनुष्यनाथः । - आर्यभाषाअर्थ-(बहुव्रीहौ) बहुव्रीहि समास में (पूर्वपदम्) पूर्व-पद (प्रकृत्या) प्रकृति स्वरवाला होता है, पूर्वपद का जो स्वर है वह प्रकृतिभाव से रहता है, स्वभाव में अवस्थित रहता है, अनुदात्त रूप विकारभाव को प्राप्त नहीं होता है।
उदा०-कार्णोत्तरासङ्गः । कृष्णमृग-चर्म है उत्तरासङ्ग ऊपर धारण करने का वस्त्र (चादर) जिसका वह-कार्णोत्तरासग । यूपवलजः । यूप है वलज जिसका वह-यूपवलज। यूप-यज्ञीय स्तम्भ, वलज-बन्धन। ब्रह्मचारिपरिस्कन्दः । ब्रह्मचारी है परिस्कन्द-सेवक जिसका वह-ब्रह्मचारिपरिस्कन्द। स्नातकपुत्रः। गुरुकुल का स्नातक है पुत्र जिसका वह-स्नातकपुत्र । अध्यापकपुत्रः । अध्यापक है पुत्र जिसका वह-अध्यापकपुत्र । श्रोत्रियपुत्रः । श्रोत्रिय: वेद का अध्ययन करनेवाला पुत्र है जिसका वह-श्रोत्रियपुत्र । मनुष्यनाथ: । मनुष्य= मननशील पुरुष है नाथ (स्वामी) जिसका वह-मनुष्यनाथ ।
सिद्धि-कार्णोत्तरासङ्ग: । कार्ष्ण+सु+उत्तरासङ्ग+सु। काष्णोत्तरासङ्ग+सु। काष्र्णोत्तरासगः।