SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आधुदात्तः युष्मद् षष्ठाध्यायस्य प्रथमः पादः और (५५) ङयि च । २०६ | प०वि० - ङयि ७ । १ च अव्ययपदम् । अनु०-उदात्त:, आदि:, युष्मदस्मदोरिति चानुवर्तते । अन्वयः-ङयि च युष्मदस्महोरादिरुदात्तः । अर्थ:-ङयि च प्रत्यये परतो युष्मदस्मदोः शब्दयोरादिरुदात्तो भवति । उदा०- ( युष्मद्) तुभ्य॑म् । (अस्मद् ) मह्य॑म् । आर्यभाषाः अर्थ-( ङयि ) ङे- प्रत्यय परे होने पर (च) भी ( युष्मदस्मदो: ) अस्मद् शब्दों को (आदि:, उदात्त:) आद्युदात्त होता है। उदा०- - (युष्मद्) तुभ्य॑म् । तेरे लिये । ( अस्मद् ) मह्य॑म् । मेरे लिये । २११ सिद्धि- (१) तुभ्य॑म् । युष्मद्+ङे । युष्मद्+अम्। तुभ्य अद्+अम्। तुभ्य+अम् । तुभ्यम् । यहां युष्मद् शब्द से 'डे' प्रत्यय है । 'ङेप्रथमयोरम्' (७/१/२८) से 'डे' के स्थान में 'अम्' आदेश होता है। 'तुभ्यमह्यौ ङयि' (७/२/९५) से युष्मद के म - पर्यन्त के स्थान में 'तुभ्य' आदेश होता है। 'शेषे लोप:' (७।२1९०) से 'अद्' भाग कालोप और अतो गुणे (६ | १/९७) से पररूप एकादेश होता है। इस सूत्र से युष्मद् (तुभ्यम्) शब्द 'ङे' प्रत्यय परे होने पर आद्युदात्त होता है । प्रत्ययस्वर से अन्तोदात्त प्राप्त था । (२) मह्य॑म् । 'अस्मद्' शब्द से 'ङ' प्रत्यय परे होने पर समस्त कार्य पूर्ववत् है । आद्युदात्तः (५६) यतोऽनावः | २१० | प०वि०-यत: ६ । १ अनाव: ६ । १ । स०-न नौ:-अनौः, तस्या:- अनाव: ( नञ्तत्पुरुषः ) अनु०-उदात्त:, आदि:, 'निष्ठा च द्व्यजनात्' (६।१।१९९) इत्यतश्च 'द्वयच्' इति मण्डूकोत्प्लुत्याऽनुवर्तते । अन्वयः - अनावो यतो द्वयच आदिरुदात्तः । अर्थ:-अनाव:-नौवर्जितस्य यत्प्रत्ययान्तस्य द्वयचः शब्दस्यादिरुदात्तो भवति । उदा-चेय॑म्। जेय॑म् । कण्ठ्यम्, ओष्ठ्यम् । 'तित्स्वरितम्' (६।१।१७९) इत्यस्यायमपवाद: । अनाव इति किम् ? ना॒व्य॑म् ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy