SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २०४ पाणिनीय-अष्टाध्यायी-प्रवचनम् आधुदात्त: (४५) जयः करणम्।१६६ | प०वि०-जय: ११ करणम् ११। अनु०-उदात्त:, आदिरिति चानुवर्तते । अन्वय:-करणं जय आदिरुदात्त: । अर्थ:-करणवाची जयशब्द आदिरुदात्तो भवति । उदा०-जयन्ति येनेति-जयः । जयोऽश्वः । आर्यभाषा: अर्थ-(करणम्) करणवाची (जयः) जय शब्द (आदिः, उदात्त:) आधुदात्त होता है। उदा०-जिससे युद्ध को जीतते हैं वह (घोड़ा)-जय। जयोऽश्वः । करणमिति किम् ? जयो वर्तते ब्राह्मणानाम् । सिद्धि-जय: । जि+घ। जे+अ। जय्+अ। जय+सु । जयः। यहां जि (ब्रि) अभिभवें' (भ्वा०प०) धातु से 'पुंसि संज्ञायां घः प्रायेण (३।३।११८) से 'घ' प्रत्यय है। करणवाची 'जय' शब्द इस सूत्र से आधुदात्त होता है। प्रत्ययस्वर से अन्दोदात्त प्राप्त था। जहां जय शब्द करणवाची नहीं है वहां अन्तोदात्त होता है-जयः । जयो वर्तते ब्राह्मणानाम् । ब्राह्मणों की जीत है। यहां 'एरच् (३।४।८६) से 'अच्' प्रत्यय है। आधुदात्तः (४६) वृषादीनां च।२००। प०वि०-वृष-आदीनाम् ६।३ च अव्ययपदम्। स०-वृष आदिर्येषां ते वृषादयः, तेषाम्-वृषादीनाम् (बहुव्रीहिः)। अनु०-उदात्त:, आदिरिति चानुवर्तते । अन्वय:-वृषादीनां चादिरुदात्त: । अर्थ:-वृषादीनां शब्दानां चादिरुदात्तो भवति । उदा०-वृषः । जनः । ज्वरः । ग्रह: । हय: । गर्यः, इत्यादिकम् । वृष: । जनः । ज्वरः। ग्रह:। हयः। गयः। नयः। तयः। पय: वेद: । अंश: । दव: । सूद: । गुहा । शमरणौ संज्ञायां सम्मतौ भावकर्मणोः ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy