SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य प्रथमः पादः २०५ मन्त्रः । शान्ति: । कामः । यामः । आरा । धारा । कारा । वहः । कल्पः । पाद:। आकृतिगणोऽयम्। अविहितलक्षणमाद्युदात्तत्वं वृषादिषु द्रष्टव्यम्। आर्यभाषाः अर्थ- (वृषादीनाम्) वृष- आदि शब्दों को (च) भी (आदि:, उदात्त:) आद्युदात्त होता है। उदा०- वृषः । बैल। जनः । मनुष्य । ज्वरः । बुखार । प्रह: । सूर्य की परिक्रमा करनेवाला तारा । हयेः । घोड़ा। गये। एक राजर्षि का नाम, इत्यादि । सिद्धि-(१) वृषः । वृष्+अच्। वृष्+अ। वृष+सु । वृषः । यहां 'वृषु सेचनें' (भ्वा०प०) धातु से 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' (३।१।१३४ ) से पचादि 'अच्' प्रत्यय है । 'चित:' ( ६ 1१1१५८ ) से अन्तोदात्त प्राप्त था, इस सूत्र से आद्युदात्त होता है। (२) जन: । 'जनी प्रादुर्भावें (दि०आ०) पूर्ववत् । (३) ज्वरः । ज्वर रोगें' (स्वा०प०) पूर्ववत् । (४) ग्रह: । 'ग्रह उपादने (क्रया० उ० ) पूर्ववत् । (५) हये: । 'हि गतौ वृद्धौ च' (स्वा०प०) पूर्ववत् । / (६) गये: । ' शब्दे' (स्वा०प०) 'मैं' को निपातन से एत्व (गे) होता है। / पूर्ववत् । आद्युदात्तः (४७) संज्ञायामुपमानम् । २०१ | प०वि० संज्ञायाम् ७ । १ उपमानम् १ । १ । अनु० - उदात्तः, आदिरिति चानुवर्तते । अन्वयः-संज्ञायामुपमानमादिरुदात्तम् । अर्थ:-संज्ञायां विषये उपमानवाची शब्द आदिरुदात्तो भवति । उदा०-चञ्चा इव मनुष्यः चञ्च । दासी इव मनुष्यः - दासी' । खरकुटी इव मनुष्य-खर॑कुटी । वधिका इव मनुष्य : - वर्धिका । आर्यभाषाः अर्थ- (संज्ञायाम् ) संज्ञाविषय में (उपमानम्) उपमानवाची शब्द (आदि:, उदात्त:) आद्युदात्त होता है। उदा० - चञ्चा इव मनुष्य :- चञ्च । तृण के समान निर्बल मनुष्य- चञ्चा । दासी इव मनुष्यः - दासी । दासी के समान गरीब मनुष्य- दासी। खरकुटी इव मनुष्यः - खरेकुटी ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy