________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
१६८
अनुदात्त को स्वरित होता है। 'स्वरितात् संहितायामनुदात्तानाम् ' (१।२ । ३९) से स्वरित से उत्तर समस्त अनुदात्तों की एकश्रुति होती है ।
(२) लोलूयंलोलूयम् । यहां विकल्प पक्ष में 'णमुल्' प्रत्यय के लित् होने से 'लितिं' (६ 1१1१८७) से प्रत्यय से पूर्ववर्ती अच् उदात्त होता है। शेष स्वर- कार्य पूर्ववत् है ।
ऐसे ही 'पूञ् पवनें' (भ्वा० उ० ) धातु से पूर्ववत् - पोपेय॑पोपूयम्, पा॒पय॑पोपूयम् । आद्युदात्त-विकल्पः
(३८) अचः कर्तृयकि । १६२ ।
प०वि०-अच: ५ ।१ कर्तृ-यकि ७।१। स०-कर्तरि विहितो यक्-कर्तृयक्, तस्मिन् कर्तृयकि (सप्तमीतत्पुरुषः) ।
अनु० - 'आदेच उपदेशेऽशिति' ( ६ । १ । ४४ ) इत्यस्माद् 'उपदेशे' इति पदं मण्डूकोत्प्लुत्याऽनुवर्तनीयम् । उदात्तः, आदिरिति चानुवर्तते । अन्वयः - उपदेशेऽचः कर्तृयकि अन्यतरस्यामादिरुदात्तः । अर्थ:- उपदेशे येऽजन्ता धातवस्तेषां कर्तृवाचिनि यकि परतो विकल्पेनादिरुदात्तो भवति, पक्षे च ' तास्यनुदात्तेन्ङिददुपदेशात्०' (६।१।१८०) इति लसार्वधातुकमनुदात्तं भवति ।
उदा॰-लूय॑ते केदारः स्वयमेव, लूयते केदारः स्वयमेव । स्तीर्यत केदारः स्वयमेव, स्तीर्यते केदारः स्वयमेव ।
आर्यभाषाः अर्थ-(उपदेशे) पाणिनि मुनि के उपदेश में (अजन्ता: ) जो अजन्त धातु हैं उन्हें (कर्तृयकि) कर्तृवाची यक् प्रत्यय परे होने पर ( अन्यतरस्याम्) विकल्प से (आदि:, उदात्त:) आद्युदात्त होता है।
उदा०
० - लूयेते केदारः स्वयमेव, लूयतै केदारः स्वयमेव । केदार= खेत स्वयं ही कट रहा है। स्तीर्यते केदारः स्वयमेव, स्तीर्यते केदारः स्वयमेव । केदार= खेत स्वयं ही आच्छादित हो रहा है।
सिद्धि-(१) लूय॑ते। लू+लट् । लू+त। लू+यक्+त। लू+य+ते । लूयते ।
यहां 'लूञ् छेदने' (क्रया० उ० ) धातु से कर्मकर्तृवाच्य में लट् प्रत्यय है। कर्मवद्भाव
से 'सार्वधातुके यक्' (३ | १/६७) से यक् विकरण- प्रत्यय है। अतः कर्मकर्तृवाची 'यक्' प्रत्यय परे होने पर अजन्त 'लू' धातु को इस सूत्र से आद्युदात्त होता है।