________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
उदा०-(षट्) षड्भिः । छहों के द्वारा । षड्भ्यः । छहों के लिये/ से। षण्णाम् । छहों का। पञ्चा॒नाम् । पांचों का । सप्तानाम् । सातों का । (त्रि ) त्रिभिः । तीनों के द्वारा। त्रिभ्यः । तीनों के लिये/से । त्र्याणाम् । तीनों का। (चतुर्) चतुर्भिः । चारों के द्वारा। चतुर्भ्यः। चारों के लिये/से । चतुर्णाम् । चारों का ।
सिद्धि - (१) षड्भिः । षष् + भिस् । षड्+ भिः । षड्भिः ।
१८०
यहां 'षष्' शब्द की 'ष्णान्ता षट् (१1१1२३) से 'षट्' संज्ञा है। इससे उत्तर हलादि 'भिस्' विभक्ति अन्तोदात्त होती है। 'झलां जशोऽन्ते (८ / २ / ३९ ) से षकार को जश् डकार होता है। ऐसे ही - षष्+भ्यः = षड्भ्यः ।
(२) षण्णाम् । षष्+आम्। षष्+नुट् आम्। षष्+न् आम् । षष्+नाम् । षष्+णाम् । षण्+णाम्। षण्णाम् ।
यहां 'षट्चतुर्थ्यश्च' (७ 18144 ) से 'आम्' को नुट् आगम, 'रषाभ्यां नो णः समानपदे' (८।४।१) से णत्व 'घरोऽनुनासिकेऽनुनासिको वा' (८।४।४४) से विकल्प से अनुनासिक आदेश प्राप्ति में वा०- - घरोऽनुनासिके प्रत्यये भाषायां नित्यम्' (८।४।४४) से नित्य अनुनासिक (ण) आदेश होता हैं। शेष स्वर- कार्य पूर्ववत् है। ऐसे ही - पञ्चानाम्, सप्तानाम् ।
(३) त्रिभिः । त्रि+भिस् । त्रिभिः ।
यहां 'त्रि' शब्द से उत्तर हलादि भिस्' विभक्ति अन्तोदात्त होती है। ऐसे ही - त्रि+भ्यस्= त्रिभ्यः । त्रि+आम् । त्रय+आम् । त्रय+नुट् आम् । त्रय+नाम् । त्रया+नाम् त्रयाणाम् । यहां 'त्रैस्त्रयः' (६ । ३ । ४८) से त्रि के स्थान में 'त्रय' आदेश होता है। 'नामि' ( ४/४/३) से दीर्घ और 'अट्कुप्वाङ्' (८ । ४ । २ ) से णत्व होता है।
(४) चतुर्भिः । चतुर्+भिस् । चतुर्भिः ।
यहां 'चतुर्' शब्द से उत्तर हलादि भिस्' विभक्ति इस सूत्र से अन्तोदात्त होती है । ऐसे ही चतुर् + भ्यस् - चतुर्भ्यः । चतुर् + आम् । चतुर्+नुट् आम्। चतुर्+न् आम्। चतुर्+नाम् । चतुर्णाम् । यहां 'षट्चतुर्थ्यश्च' (७ 13 14५) से आम् को 'नुट्' आगम और उसे 'रषाभ्यां नो णः समानपदे (८/४ 1१ ) से णत्व होता है।
उपोत्तमोदात्तम्
(२३) झल्युपोत्तमम् | १७७ ।
प०वि० - झलि ७ । १ उपोत्तमम् १ । १ ।
स०-त्रिप्रभृतीनामन्तिममक्षरमुत्तमम्, उत्तमस्य समीपम्-उपोत्तमम्
(अव्ययीभावः) ।
अनु०-उदात्त:, विभक्तिः, षट्त्रिचतुर्भ्य इति चानुवर्तते । अन्वयः - षट्त्रिचतुर्भ्यो झलि विभक्तावुपोत्तममुदात्तम् ।