SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य प्रथमः पादः १७६ (२) बहीनाम् । बहु + ङीष् । बहव् + ई । बहवी + आम्। बही+नुट् आम्। बह्री + न् आम् । बह्वीनाम् । यहां 'बहु' शब्द से स्त्रीलिङ्ग में 'बह्वादिभ्यश्च' (४ 1१/४५ ) से 'ङीष्' प्रत्यय है। 'बही' इस ङ्यन्त शब्द से उत्तर 'नाम्' विभक्ति इस सूत्र से अन्तोदात्त होती है। (३) नदीर्नाम् । नदट् +अच् । नद्+अ । नद+ङीप् । नद+ई। नदी+आम् । नदी+नुट् आम्। नदी+न् आम्। नदीनाम्। यहां नदट्' धातु से ‘नन्दिग्रहिपचादिभ्योल्युणिन्यचः' (३|१|१३४) से पचादि 'अच्' प्रत्यय है। 'टिढाणञ्ο' (४ 1१1१५) से स्त्रीलिङ्ग में 'ङीप्' प्रत्यय होता है। ज्यन्त 'नदी' शब्द से उत्तर 'नाम्' विभक्ति इस सूत्र से बहुलवचन से अन्तोदात्त नहीं होती है, अपितु 'अनुदात्तौ सुष्पित' (३ 1१1४ ) से अनुदात्त होती है । 'उदात्तादनुदात्तस्य स्वरित:' (८/४/६५ ) से स्वरित होता है । (४) जयन्तीना॑म् । यहां 'जयन्त्' इस शतृ- अन्त शब्द से स्त्रीलिङ्ग में 'उगितश्च' (४/१/६ ) से ङीप् प्रत्यय होता है। ज्यन्त 'जयन्ती' शब्द से उत्तर 'नाम्' विभक्ति इस सूत्र से अन्तोदात्त नहीं होती है, अपितु पूर्ववत् अनुदात्त होकर स्वरित होती है। अन्तोदात्ता (२२) षट्त्रिचतुर्भ्यो हलादिः । १७६ । प०वि० - षट् त्रि- चतुर्भ्यः ५ । ३ हलादिः १ । १ । स०- षट् च त्रिश्च चतुश्च ते षट्त्रिचतुरः, तेभ्य: षट्त्रिचतुर्भ्यः (इतरेतरयोगद्वन्द्वः)। हल् आदिर्यस्या: सा हलादि: (बहुव्रीहि: ) । अनु० - अन्त:, उदात्तः, विभक्तिरिति चानुवर्तते । 'अन्तोदात्ताद्' इति च निवृत्तम्। अन्वयः षट्त्रिचतुर्भ्यो हलादिर्विभक्तिरन्तोदात्ता। अर्थ:- षट्संज्ञकेभ्यस्त्रिचतुर्भ्यां चोत्तरा हलादिर्विभक्तिरन्तोदात्ता भवति । उदा० - (षट्) षड्भिः, षड्भ्यः, षण्णाम् । पञ्चानाम्, सप्तानाम् । (त्रिः) त्रिभिः । त्रिभ्यः, त्रयाणाम् । (चतुर्) चतुर्भ्यः, चतुर्णाम् । आर्यभाषाः अर्थ- (षट्त्रिचतुर्भ्यः) षट्-संज्ञक और त्रि, चतुर् शब्दों से उत्तर (हलादिः) हल्-आदि (विभक्ति:) विभक्ति (अन्त उदात्त:) अन्तोदात्त होती है।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy