SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी प्रवचनम् सिद्धि-(१) अग्नीनाम् । अग्नि+आम् । अग्नि+नुट् आम्। अग्नि+न् आम् । अग्नि+नाम्। अग्नी+नाम् । अग्नीनाम् । १७८ यहां 'अग्नि' शब्द से 'मतुप्' प्रत्यय परे होने पर ह्रस्व है। इस ह्रस्वान्त, अन्तोदात्त 'अग्नि' शब्द से उत्तर 'नाम् ' प्रत्यय ( विभक्ति) इस सूत्र से अन्तोदात्त होता है। ऐसे ही - वायूनाम्, कर्तॄणाम्, हर्तॄणाम् । (२) अ॒ग्नीना॑म् । यहां विकल्प पक्ष में अग्नि शब्द से उत्तर 'नाम्' विभक्ति अन्तोदात नहीं है। अतः 'अनुदात्तौ सुप्पित' (३|१/४ ) से अनुदात्त होती है। 'उदात्तादनुदात्तस्य स्वरित:' ( ८/४/६५ ) से स्वरित होता है। ऐसे ही वयूर्नाम्, क॒र्तॄणम्, ह॒र्तॄणम् । बहुलमन्तोदात्ता (२१) ड्याश्छन्दसि बहुलम् ।१७५ । प०वि०-ङ्या: ५।१ छन्दसि ७ । १ बहुलम् १ । १ । - अनु० - अन्त:, उदात्तः, विभक्तिः नाम् इति चानुवर्तते । अन्वयः-छन्दसि ङ्या नाम् विभक्तिर्बहुलम् अन्तोदात्ता । अर्थ:- छन्दसि विषये ङ्यन्ताद् उत्तरा नाम्-विभक्तिर्बहुलमन्तोदात्ता भवति । उदा०-देवसेनानामभिभञ्जतीनाम् (ऋ० १० । १०३ । ८ ) । बह्वीनां पिता (६ । ७५ ।५) । बहुलवचनान्न च भवति - नदीनां पारे । ज॒य॑न्तीनां म॒रुतः (ऋ० १०।१०३।८) । T आर्यभाषाः अर्थ - (छन्दसि ) वेदविषय में (ड्या:) ङी- अन्त शब्द से उत्तर (नाम्) नाम् (विभक्तिः) विभक्ति (बहुलम् ) प्रायश: (अन्तः उदात्त:) अन्तोदात्त होती है। उदा०- - देवसेनानामभिभञ्जतीनाम् (ऋ० १० | १०३ | ८ ) । बहीनां पिता (ऋ० ६/७५/५) | बहुलवचन से अन्तोदात्त नहीं भी होता है- नदीनां पारे । जयन्तीनां मरुतः (ऋ० १०1१०३1८) । सिद्धि - (१) अभिभञ्जतीनाम् । अभिभञ्जत्+ङीप् । अभिभञ्जत्+ई। अभिभञ्जती+ आम्। अभिभञ्जती+नुट् आम्। अभिभञ्जती+न् आम्। अभिभञ्जतीनाम्। यहां 'अभिभञ्जत्' इस शतृ- अन्त शब्द से 'उगितश्च' (४/१/६ ) से 'ङीप् ' प्रत्यय है। 'अभिञ्जती' इस ज्यन्त शब्द से उत्तर 'नाम्' विभक्ति इस सूत्र से अन्तोदात्त होती है।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy