________________
पाणिनीय-अष्टाध्यायी प्रवचनम्
सिद्धि-(१) अग्नीनाम् । अग्नि+आम् । अग्नि+नुट् आम्। अग्नि+न् आम् । अग्नि+नाम्। अग्नी+नाम् । अग्नीनाम् ।
१७८
यहां 'अग्नि' शब्द से 'मतुप्' प्रत्यय परे होने पर ह्रस्व है। इस ह्रस्वान्त, अन्तोदात्त 'अग्नि' शब्द से उत्तर 'नाम् ' प्रत्यय ( विभक्ति) इस सूत्र से अन्तोदात्त होता है। ऐसे ही - वायूनाम्, कर्तॄणाम्, हर्तॄणाम् ।
(२) अ॒ग्नीना॑म् । यहां विकल्प पक्ष में अग्नि शब्द से उत्तर 'नाम्' विभक्ति अन्तोदात नहीं है। अतः 'अनुदात्तौ सुप्पित' (३|१/४ ) से अनुदात्त होती है। 'उदात्तादनुदात्तस्य स्वरित:' ( ८/४/६५ ) से स्वरित होता है। ऐसे ही वयूर्नाम्, क॒र्तॄणम्, ह॒र्तॄणम् ।
बहुलमन्तोदात्ता
(२१) ड्याश्छन्दसि बहुलम् ।१७५ । प०वि०-ङ्या: ५।१ छन्दसि ७ । १ बहुलम् १ । १ ।
-
अनु० - अन्त:, उदात्तः, विभक्तिः नाम् इति चानुवर्तते । अन्वयः-छन्दसि ङ्या नाम् विभक्तिर्बहुलम् अन्तोदात्ता । अर्थ:- छन्दसि विषये ङ्यन्ताद् उत्तरा नाम्-विभक्तिर्बहुलमन्तोदात्ता
भवति ।
उदा०-देवसेनानामभिभञ्जतीनाम् (ऋ० १० । १०३ । ८ ) । बह्वीनां पिता (६ । ७५ ।५) । बहुलवचनान्न च भवति - नदीनां पारे । ज॒य॑न्तीनां म॒रुतः (ऋ० १०।१०३।८) ।
T
आर्यभाषाः अर्थ - (छन्दसि ) वेदविषय में (ड्या:) ङी- अन्त शब्द से उत्तर (नाम्) नाम् (विभक्तिः) विभक्ति (बहुलम् ) प्रायश: (अन्तः उदात्त:) अन्तोदात्त होती है। उदा०- - देवसेनानामभिभञ्जतीनाम् (ऋ० १० | १०३ | ८ ) । बहीनां पिता (ऋ० ६/७५/५) | बहुलवचन से अन्तोदात्त नहीं भी होता है- नदीनां पारे । जयन्तीनां मरुतः (ऋ० १०1१०३1८) ।
सिद्धि - (१) अभिभञ्जतीनाम् । अभिभञ्जत्+ङीप् । अभिभञ्जत्+ई। अभिभञ्जती+ आम्। अभिभञ्जती+नुट् आम्। अभिभञ्जती+न् आम्। अभिभञ्जतीनाम्।
यहां 'अभिभञ्जत्' इस शतृ- अन्त शब्द से 'उगितश्च' (४/१/६ ) से 'ङीप् ' प्रत्यय है। 'अभिञ्जती' इस ज्यन्त शब्द से उत्तर 'नाम्' विभक्ति इस सूत्र से अन्तोदात्त होती है।