SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ षष्टाध्यायस्य प्रथमः पादः १२५ उदा०-(अङ्गे) ऐन्द्रः प्राणो अङ्ग अङ्गे अदीध्यत् । ऐन्द्रः प्राणो अङ्गे अङ्गे अशोचिषम्। (इत्यादौ अङ्गशब्दादौ) ऐन्द्र: प्राणो अङ्गे अङ्गे निदीध्यत् (यजु० ६ ।२०)। आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय और (यजुषि) यजुर्वेद विषय में (अगे) अङ्गे इस शब्द में विद्यमान जो एङ् है वह (अति) अकार वर्ण परे होने पर (प्रकृत्या) प्रकृतिभाव से रहता है तथा (इत्यादौ) अङ्ग शब्द के आदि में विद्यमान (अति) अकार वर्ण परे होने पर (एङ्) एङ् वर्ण (प्रकृत्या) प्रकृतिभाव से रहता है। उदा०-(अङ्गे) ऐन्द्रः प्राणो अङ्गे अङ्गे अदीध्यत् । ऐन्द्रः प्राणो अङ्ग अङ्गे अशोचिषम् (इत्यादौ=अङ्शब्दादौ) ऐन्द्रः प्राणो अङ्गे अङ्गे निदीध्यत् (यजु० ६ ।२०)। सिद्धि-(१) अङ्गे अदीध्यत् । यहां 'अङ्गे' शब्द में विद्यमान एङ्-वर्ण (ए) अ-वर्ण परे होने पर इस सूत्र से प्रकृतिभाव से रहता है अर्थात् 'एङ: पदान्तादति (६।१ ।१०८) से प्राप्त पूर्वरूप एकादेश नहीं होता है। ऐसे ही-अङ्गे अशोचिषम् । (२) प्राणो अङ्गे अङ्गे । यहां प्राणो' शब्द का एङ् वर्ण (ओ) अङ्ग शब्द के अ-वर्ण परे होने पर प्रकृतिभाव से रहता है अर्थात् 'एड: पदान्तादति (६।१।१०८) से प्राप्त पूर्वरूप एकादेश नहीं होता है। 'अगे अगे' यहां 'अङ्गे' शब्द का एङ् वर्ण (ए) अङ्ग शब्द के अ-वर्ण परे होने पर इसी सूत्र से प्रकृतिभाव से रहता है। प्रकृतिभावः (४८) अनुदात्ते च कुधपरे ।११६ | प०वि०-अनुदात्ते ७।१ च अव्ययपदम्, कु-धपरे ७ ।१ । स०-कुश्च धश्च तौ कुधौ, कुधौ परौ यस्मात् स कुधपर:, तस्मिन्-कुधपरे (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहि:)। अनु०-संहितायाम्, एङः, अति, प्रकृत्या, यजुषि इति चानुवर्तते । अन्वय:-संहितायां यजुषि एङ् अनुदात्ते कुधपरे चाति प्रकृत्या। अर्थ:-संहितायां यजुषि च विषये य एड्वर्ण: सोऽनुदात्ते कवर्गधकारपरकेऽति परत: प्रकृत्या भवति । उदा०-कवर्गपरकेऽति-अयं नो अग्नि: (यजु० ५।३७)। धकारपरकेऽति-अयं सो अध्वरः।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy